SN 45.116–120 Slanting East – Dutiyādipācīnaninnasutta

<< Click to Display Table of Contents >>

Navigation:  SN 45-56 The Group of Connected Discourses on the Path – Mahāvaggasaṁyutta > SN 45 Linked Discourses on the Eightfold Path – Maggasaṁyutta >

SN 45.116–120 Slanting East – Dutiyādipācīnaninnasutta

Linked Discourses 45.116–120 – Saṁyutta Nikāya 45.116–120

10. Abbreviated Texts on the Ganges – 10. Dutiyagaṅgāpeyyālavagga

SN 45.116–120 Slanting East – Dutiyādipācīnaninnasutta

 

Bhikkhū, the Yamunā river slants, slopes, and inclines to the east. …”

“Seyyathāpi, bhikkhave, yamunā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā;

evameva kho, bhikkhave, bhikkhu …pe…

dutiyaṁ.

“… the Aciravatī river …”

“Seyyathāpi, bhikkhave, aciravatī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā;

evameva kho, bhikkhave, bhikkhu …pe…

tatiyaṁ.

“… the Sarabhū river …”

“Seyyathāpi, bhikkhave, sarabhū nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā;

evameva kho, bhikkhave, bhikkhu …pe…

catutthaṁ.

“… the Mahī river …”

“Seyyathāpi, bhikkhave, mahī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā;

evameva kho, bhikkhave, bhikkhu …pe…

pañcamaṁ.

“… all the great rivers …”

“Seyyathāpi, bhikkhave, yā kācimā mahānadiyo, seyyathidaṁ—

gaṅgā, yamunā, aciravatī, sarabhū, mahī, sabbā tā pācīnaninnā pācīnapoṇā pācīnapabbhārā;

evameva kho, bhikkhave, bhikkhu …pe…