SN 45.110–114 Slanting to the Ocean – Dutiyādisamuddaninnasutta

<< Click to Display Table of Contents >>

Navigation:  SN 45-56 The Group of Connected Discourses on the Path – Mahāvaggasaṁyutta > SN 45 Linked Discourses on the Eightfold Path – Maggasaṁyutta >

SN 45.110–114 Slanting to the Ocean – Dutiyādisamuddaninnasutta

Linked Discourses 45.110–114 – Saṁyutta Nikāya 45.110–114

10. Abbreviated Texts on the Ganges – 10. Dutiyagaṅgāpeyyālavagga

SN 45.110–114 Slanting to the Ocean – Dutiyādisamuddaninnasutta

 

Bhikkhū, the Yamunā river slants, slopes, and inclines to the ocean. …”

“Seyyathāpi, bhikkhave, yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā;

evameva kho, bhikkhave, bhikkhu …pe…

dutiyaṁ.

“… the Aciravatī river …”

“Seyyathāpi, bhikkhave, aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā;

evameva kho, bhikkhave, bhikkhu …pe…

tatiyaṁ.

“… the Sarabhū river …”

“Seyyathāpi, bhikkhave, sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā;

evameva kho, bhikkhave, bhikkhu …pe…

catutthaṁ.

“… the Mahī river …”

“Seyyathāpi, bhikkhave, mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā;

evameva kho, bhikkhave, bhikkhu …pe…

pañcamaṁ.

“… all the great rivers …”

“Seyyathāpi, bhikkhave, yā kācimā mahānadiyo, seyyathidaṁ—

gaṅgā, yamunā, aciravatī, sarabhū, mahī, sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā;

evameva kho, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.

Kathañca, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro?

Idha, bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ …pe… sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ.

Evaṁ kho, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro”ti.

Chaṭṭhaṁ.