SN 45.103 Slanting East – Paṭhamapācīnaninnasutta

<< Click to Display Table of Contents >>

Navigation:  SN 45-56 The Group of Connected Discourses on the Path – Mahāvaggasaṁyutta > SN 45 Linked Discourses on the Eightfold Path – Maggasaṁyutta >

SN 45.103 Slanting East – Paṭhamapācīnaninnasutta

Linked Discourses 45.103 – Saṁyutta Nikāya 45.103

10. Abbreviated Texts on the Ganges – 10. Dutiyagaṅgāpeyyālavagga

SN 45.103 Slanting East – Paṭhamapācīnaninnasutta

 

Bhikkhū, the Ganges river slants, slopes, and inclines to the east.

“Seyyathāpi, bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā;

In the same way, a bhikkhu who develops and cultivates the noble eightfold path slants, slopes, and inclines to extinguishment.

evameva kho, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.

And how does a bhikkhu who develops the noble eightfold path slant, slope, and incline to extinguishment?

Kathañca, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro?

It’s when a bhikkhu develops right view, right thought, right speech, right action, right livelihood, right effort, right mindfulness, and right samādhi, which culminate in the removal of greed, hate, and delusion.

Idha, bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ …pe… sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ.

That’s how a bhikkhu who develops and cultivates the noble eightfold path slants, slopes, and inclines to extinguishment.”

Evaṁ kho, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro”ti.