SN 45.97 Slanting to the Ocean – Paṭhamasamuddaninnasutta

<< Click to Display Table of Contents >>

Navigation:  SN 45-56 The Group of Connected Discourses on the Path – Mahāvaggasaṁyutta > SN 45 Linked Discourses on the Eightfold Path – Maggasaṁyutta >

SN 45.97 Slanting to the Ocean – Paṭhamasamuddaninnasutta

Linked Discourses 45.97 – Saṁyutta Nikāya 45.97

9. Abbreviated Texts on the Ganges – 9. Gaṅgāpeyyālavagga

SN 45.97 Slanting to the Ocean – Paṭhamasamuddaninnasutta

 

Bhikkhū, the Ganges river slants, slopes, and inclines to the ocean.

“Seyyathāpi, bhikkhave, gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā;

In the same way, a bhikkhu who develops the noble eightfold path slants, slopes, and inclines to extinguishment. …”

evameva kho, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.

Kathañca, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro?

Idha, bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ …pe… sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ.

Evaṁ kho, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro”ti.