SN 45.92–95 Four Discourses on Slanting East – Dutiyādipācīnaninnasuttacatukka

<< Click to Display Table of Contents >>

Navigation:  SN 45-56 The Group of Connected Discourses on the Path – Mahāvaggasaṁyutta > SN 45 Linked Discourses on the Eightfold Path – Maggasaṁyutta >

SN 45.92–95 Four Discourses on Slanting East – Dutiyādipācīnaninnasuttacatukka

Linked Discourses 45.92–95 – Saṁyutta Nikāya 45.92–95

9. Abbreviated Texts on the Ganges – 9. Gaṅgāpeyyālavagga

SN 45.92–95 Four Discourses on Slanting East – Dutiyādipācīnaninnasuttacatukka

 

Bhikkhū, the Yamunā river slants, slopes, and inclines to the east. …”

“Seyyathāpi, bhikkhave, yamunā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā;

evameva kho, bhikkhave …pe…

“… the Aciravatī river …”

seyyathāpi, bhikkhave, aciravatī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā;

evameva kho, bhikkhave …pe…

“… the Sarabhū river …”

seyyathāpi, bhikkhave, sarabhū nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā;

evameva kho, bhikkhave …pe…

“… the Mahī river …”

seyyathāpi, bhikkhave, mahī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā; evameva kho, bhikkhave …pe….