SN 45.3 Sāriputta – Sāriputtasutta

<< Click to Display Table of Contents >>

Navigation:  SN 45-56 The Group of Connected Discourses on the Path – Mahāvaggasaṁyutta > SN 45 Linked Discourses on the Eightfold Path – Maggasaṁyutta >

SN 45.3 Sāriputta – Sāriputtasutta

Linked Discourses 45.3 – Saṁyutta Nikāya 45.3

1. Ignorance – 1. Avijjāvagga

SN 45.3 Sāriputta – Sāriputtasutta

 

At Sāvatthī.

Sāvatthinidānaṁ.

Then Sāriputta went up to the Buddha, bowed, sat down to one side, and said to him:

Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca:

“Sir, good friends, companions, and associates are the whole of the spiritual life.”

“sakalamidaṁ, bhante, brahmacariyaṁ, yadidaṁ—kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā”ti.

“Good, good, Sāriputta!

“Sādhu sādhu, sāriputta.

Good friends, companions, and associates are the whole of the spiritual life.

Sakalamidaṁ, sāriputta, brahmacariyaṁ, yadidaṁ—kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā.

A bhikkhu with good friends, companions, and associates can expect to develop and cultivate the noble eightfold path.

Kalyāṇamittassetaṁ, sāriputta, bhikkhuno pāṭikaṅkhaṁ kalyāṇasahāyassa kalyāṇasampavaṅkassa—ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissati.

And how does a bhikkhu with good friends develop and cultivate the noble eightfold path?

Kathañca, sāriputta, bhikkhu kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti?

It’s when a bhikkhu develops right view, right thought, right speech, right action, right livelihood, right effort, right mindfulness, and right samādhi, which rely on seclusion, fading away, and cessation, and ripen as letting go.

Idha, sāriputta, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ …pe… sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ.

That’s how a bhikkhu with good friends develops and cultivates the noble eightfold path.

Evaṁ kho, sāriputta, bhikkhu kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti.

And here’s another way to understand how good friends are the whole of the spiritual life.

Tadamināpetaṁ, sāriputta, pariyāyena veditabbaṁ yathā sakalamidaṁ brahmacariyaṁ, yadidaṁ—kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā.

For, by relying on me as a good friend, sentient beings who are liable to rebirth, old age, and death, to sorrow, lamentation, pain, sadness, and distress are freed from all these things.

Mamañhi, sāriputta, kalyāṇamittaṁ āgamma jātidhammā sattā jātiyā parimuccanti; jarādhammā sattā jarāya parimuccanti; maraṇadhammā sattā maraṇena parimuccanti; sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccanti.

This is another way to understand how good friends are the whole of the spiritual life.”

Iminā kho etaṁ, sāriputta, pariyāyena veditabbaṁ yathā sakalamidaṁ brahmacariyaṁ, yadidaṁ—kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā”ti.