SN 44.4 With Sāriputta and Koṭṭhita (2nd) – Dutiyasāriputtakoṭṭhikasutta

<< Click to Display Table of Contents >>

Navigation:  SN 35-44 The Group of Connected Discourses Beginning With the Six Sense Fields – Saḷāyatanavaggasaṁyutta > SN 44 Connected Discourses on the Undeclared – Abyākatasaṁyutta >

SN 44.4 With Sāriputta and Koṭṭhita (2nd) – Dutiyasāriputtakoṭṭhikasutta

Linked Discourses 44.4 – Saṁyutta Nikāya 44.4

1. The Undeclared Points – 1. Abyākatavagga

SN 44.4 With Sāriputta and Koṭṭhita (2nd) – Dutiyasāriputtakoṭṭhikasutta

 

At one time Venerable Sāriputta and Venerable Mahākoṭṭhita were staying near Benares, in the deer park at Isipatana. …

Ekaṁ samayaṁ āyasmā ca sāriputto, āyasmā ca mahākoṭṭhiko bārāṇasiyaṁ viharanti isipatane migadāye …pe…

(The same down as far as:)

(sāyeva pucchā.)

“What’s the cause, reverend, what’s the reason why this has not been declared by the Buddha?”

“Ko nu kho, āvuso, hetu, ko paccayo, yenetaṁ abyākataṁ bhagavatā”ti?

“Reverend, not truly knowing and seeing form, its origin, its cessation, and the practice that leads to its cessation, one thinks ‘a Realized One exists after death’ or

“Rūpaṁ kho, āvuso, ajānato apassato yathābhūtaṁ, rūpasamudayaṁ ajānato apassato yathābhūtaṁ, rūpanirodhaṁ ajānato apassato yathābhūtaṁ, rūpanirodhagāminiṁ paṭipadaṁ ajānato apassato yathābhūtaṁ, ‘hoti tathāgato paraṁ maraṇā’tipissa hoti;

‘a Realized One doesn’t exist after death’ or

‘na hoti tathāgato paraṁ maraṇā’tipissa hoti;

‘a Realized One both exists and doesn’t exist after death’ or

‘hoti ca na ca hoti tathāgato paraṁ maraṇā’tipissa hoti;

‘a Realized One neither exists nor doesn’t exist after death.’

‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipissa hoti.

Not truly knowing or seeing feeling …

Vedanaṁ …pe…

perception …

saññaṁ …pe…

saṅkhāra

saṅkhāre …pe…

consciousness, its origin, its cessation, and the practice that leads to its cessation, one thinks ‘a Realized One exists after death’ or

viññāṇaṁ ajānato apassato yathābhūtaṁ, viññāṇasamudayaṁ ajānato apassato yathābhūtaṁ, viññāṇanirodhaṁ ajānato apassato yathābhūtaṁ, viññāṇanirodhagāminiṁ paṭipadaṁ ajānato apassato yathābhūtaṁ, ‘hoti tathāgato paraṁ maraṇā’tipissa hoti;

‘a Realized One doesn’t exist after death’ or

‘na hoti tathāgato paraṁ maraṇā’tipissa hoti;

‘a Realized One both exists and doesn’t exist after death’ or

‘hoti ca na ca hoti tathāgato paraṁ maraṇā’tipissa hoti;

‘A Realized One neither exists nor doesn’t exist after death.’

‘neva hoti na na hoti tathāgato paraṁ maraṇā’”tipissa hoti.

Truly knowing and seeing form …

Rūpañca kho, āvuso, jānato passato yathābhūtaṁ, rūpasamudayaṁ jānato passato yathābhūtaṁ, rūpanirodhaṁ jānato passato yathābhūtaṁ, rūpanirodhagāminiṁ paṭipadaṁ jānato passato yathābhūtaṁ, ‘hoti tathāgato paraṁ maraṇā’tipissa na hoti …pe…

‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipissa na hoti.

feeling …

Vedanaṁ …pe…

perception …

saññaṁ …pe…

saṅkhāra

saṅkhāre …pe…

consciousness, its origin, its cessation, and the practice that leads to its cessation, one doesn’t think ‘a Realized One exists after death’ or

viññāṇaṁ jānato passato yathābhūtaṁ, viññāṇasamudayaṁ jānato passato yathābhūtaṁ, viññāṇanirodhaṁ jānato passato yathābhūtaṁ, viññāṇanirodhagāminiṁ paṭipadaṁ jānato passato yathābhūtaṁ, ‘hoti tathāgato paraṁ maraṇā’tipissa na hoti;

‘a Realized One doesn’t exist after death’ or

‘na hoti tathāgato paraṁ maraṇā’tipissa na hoti;

‘a Realized One both exists and doesn’t exist after death’ or

‘hoti ca na ca hoti tathāgato paraṁ maraṇā’tipissa na hoti;

‘a Realized One neither exists nor doesn’t exist after death.’

‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipissa na hoti.

This is the cause, this is the reason why this has not been declared by the Buddha.”

Ayaṁ kho, āvuso, hetu ayaṁ paccayo, yenetaṁ abyākataṁ bhagavatā”ti.