SN 44.3 With Sāriputta and Koṭṭhita (1st) – Paṭhamasāriputtakoṭṭhikasutta

<< Click to Display Table of Contents >>

Navigation:  SN 35-44 The Group of Connected Discourses Beginning With the Six Sense Fields – Saḷāyatanavaggasaṁyutta > SN 44 Connected Discourses on the Undeclared – Abyākatasaṁyutta >

SN 44.3 With Sāriputta and Koṭṭhita (1st) – Paṭhamasāriputtakoṭṭhikasutta

Linked Discourses 44.3 – Saṁyutta Nikāya 44.3

1. The Undeclared Points – 1. Abyākatavagga

SN 44.3 With Sāriputta and Koṭṭhita (1st) – Paṭhamasāriputtakoṭṭhikasutta

 

At one time Venerable Sāriputta and Venerable Mahākoṭṭhita were staying near Benares, in the deer park at Isipatana.

Ekaṁ samayaṁ āyasmā ca sāriputto, āyasmā ca mahākoṭṭhiko bārāṇasiyaṁ viharanti isipatane migadāye.

Then in the late afternoon, Venerable Mahākoṭṭhita came out of retreat, went to Venerable Sāriputta, and exchanged greetings with him.

Atha kho āyasmā mahākoṭṭhiko sāyanhasamayaṁ paṭisallānā vuṭṭhito yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṁ sammodi.

When the greetings and polite conversation were over, he sat down to one side, and said to Sāriputta:

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā mahākoṭṭhiko āyasmantaṁ sāriputtaṁ etadavoca:

“Reverend Sāriputta, does a Realized One exist after death?”

“Kiṁ nu kho, āvuso sāriputta, hoti tathāgato paraṁ maraṇā”ti?

“Reverend, this has not been declared by the Buddha.”

“Abyākataṁ kho etaṁ, āvuso, bhagavatā:

‘hoti tathāgato paraṁ maraṇā’”ti.

“Well then, does a Realized One not exist after death? …

“Kiṁ panāvuso, na hoti tathāgato paraṁ maraṇā”ti?

“Etampi kho, āvuso, abyākataṁ bhagavatā:

‘na hoti tathāgato paraṁ maraṇā’”ti.

Does a Realized One both exist and not exist after death? …

“Kiṁ nu kho, āvuso, hoti ca na ca hoti tathāgato paraṁ maraṇā”ti?

“Abyākataṁ kho etaṁ, āvuso, bhagavatā:

‘hoti ca na ca hoti tathāgato paraṁ maraṇā’”ti.

Does a Realized One neither exist nor not exist after death?”

“Kiṁ panāvuso, neva hoti na na hoti tathāgato paraṁ maraṇā”ti?

“This too has not been declared by the Buddha.”

“Etampi kho, āvuso, abyākataṁ bhagavatā:

‘neva hoti na na hoti tathāgato paraṁ maraṇā’”ti.

“Reverend, when asked these questions, you say that they have not been declared by the Buddha.

“‘Kiṁ nu kho, āvuso, hoti tathāgato paraṁ maraṇā’ti iti puṭṭho samāno, ‘abyākataṁ kho etaṁ, āvuso, bhagavatā—

hoti tathāgato paraṁ maraṇā’ti vadesi …pe…

‘kiṁ panāvuso, neva hoti na na hoti tathāgato paraṁ maraṇā’ti iti puṭṭho samāno:

‘etampi kho, āvuso, abyākataṁ bhagavatā—

neva hoti na na hoti tathāgato paraṁ maraṇā’ti vadesi.

What’s the cause, what’s the reason why they have not been declared by the Buddha?”

Ko nu kho, āvuso, hetu, ko paccayo yenetaṁ abyākataṁ bhagavatā”ti?

“Reverend, ‘does a Realized One exist after death?’ is included in form.

“Hoti tathāgato paraṁ maraṇāti kho, āvuso, rūpagatametaṁ.

‘Does a Realized One not exist after death?’ is included in form.

Na hoti tathāgato paraṁ maraṇāti, rūpagatametaṁ.

‘Does a Realized One both exist and not exist after death?’ is included in form.

Hoti ca na ca hoti tathāgato paraṁ maraṇāti, rūpagatametaṁ.

‘Does a Realized One neither exist nor not exist after death?’ is included in form.

Neva hoti na na hoti tathāgato paraṁ maraṇāti, rūpagatametaṁ.

‘Does a Realized One exist after death?’ is included in feeling …

Hoti tathāgato paraṁ maraṇāti kho, āvuso, vedanāgatametaṁ.

Na hoti tathāgato paraṁ maraṇāti, vedanāgatametaṁ.

Hoti ca na ca hoti tathāgato paraṁ maraṇāti, vedanāgatametaṁ.

Neva hoti na na hoti tathāgato paraṁ maraṇāti, vedanāgatametaṁ.

perception …

Hoti tathāgato paraṁ maraṇāti kho, āvuso, saññāgatametaṁ.

Na hoti tathāgato paraṁ maraṇāti, saññāgatametaṁ.

Hoti ca na ca hoti tathāgato paraṁ maraṇāti, saññāgatametaṁ.

Neva hoti na na hoti tathāgato paraṁ maraṇāti, saññāgatametaṁ.

saṅkhāra

Hoti tathāgato paraṁ maraṇāti kho, āvuso, saṅkhāragatametaṁ.

Na hoti tathāgato paraṁ maraṇāti, saṅkhāragatametaṁ.

Hoti ca na ca hoti tathāgato paraṁ maraṇāti, saṅkhāragatametaṁ.

Neva hoti na na hoti tathāgato paraṁ maraṇāti, saṅkhāragatametaṁ.

consciousness.

Hoti tathāgato paraṁ maraṇāti kho, āvuso, viññāṇagatametaṁ.

‘Does a Realized One not exist after death?’ is included in consciousness.

Na hoti tathāgato paraṁ maraṇāti, viññāṇagatametaṁ.

‘Does a Realized One both exist and not exist after death?’ is included in consciousness.

Hoti ca na ca hoti tathāgato paraṁ maraṇāti, viññāṇagatametaṁ.

‘Does a Realized One neither exist nor not exist after death?’ is included in consciousness.

Neva hoti na na hoti tathāgato paraṁ maraṇāti, viññāṇagatametaṁ.

This is the cause, this is the reason why this has not been declared by the Buddha.”

Ayaṁ kho, āvuso, hetu ayaṁ paccayo, yenetaṁ abyākataṁ bhagavatā”ti.