SN 42.13 With Pāṭaliya – Pāṭaliyasutta

<< Click to Display Table of Contents >>

Navigation:  SN 35-44 The Group of Connected Discourses Beginning With the Six Sense Fields – Saḷāyatanavaggasaṁyutta > SN 42 Connected Discourses with Chiefs – Gāmaṇisaṁyutta >

SN 42.13 With Pāṭaliya – Pāṭaliyasutta

Linked Discourses 42.13 – Saṁyutta Nikāya 42.13

1. Chiefs – 1. Gāmaṇivagga

SN 42.13 With Pāṭaliya – Pāṭaliyasutta

 

At one time the Buddha was staying in the land of the Koliyans, where they have a town called Uttara.

Ekaṁ samayaṁ bhagavā koliyesu viharati uttaraṁ nāma koliyānaṁ nigamo.

Then Pāṭaliya the chief went up to the Buddha, bowed, sat down to one side, and said to him:

Atha kho pāṭaliyo gāmaṇi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho pāṭaliyo gāmaṇi bhagavantaṁ etadavoca:

“Sir, I have heard this:

“sutaṁ metaṁ, bhante:

‘The ascetic Gotama knows magic.’

‘samaṇo gotamo māyaṁ jānātī’ti.

Do those who say this repeat what the Buddha has said, and not misrepresent him with an untruth? Is their explanation in line with the teaching? Are there any legitimate grounds for rebuke and criticism?

Ye te, bhante, evamāhaṁsu: ‘samaṇo gotamo māyaṁ jānātī’ti, kacci te, bhante, bhagavato vuttavādino, na ca bhagavantaṁ abhūtena abbhācikkhanti, dhammassa cānudhammaṁ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchati?

For we don’t want to misrepresent the Blessed One.”

Anabbhācikkhitukāmā hi mayaṁ, bhante, bhagavantan”ti.

“Chief, those who say this repeat what I have said, and don’t misrepresent me with an untruth. Their explanation is in line with the teaching, and there are no legitimate grounds for rebuke and criticism.”

“Ye te, gāmaṇi, evamāhaṁsu: ‘samaṇo gotamo māyaṁ jānātī’ti, vuttavādino ceva me, te na ca maṁ abhūtena abbhācikkhanti, dhammassa cānudhammaṁ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchatī”ti.

“Sir, we didn’t believe that what those ascetics and brahmins said was really true.

“Saccaṁyeva kira, bho, mayaṁ tesaṁ samaṇabrāhmaṇānaṁ na saddahāma:

But it seems the ascetic Gotama is a magician!”

‘samaṇo gotamo māyaṁ jānātī’ti, samaṇo khalu bho gotamo māyāvī”ti.

“Chief, does someone who says ‘I know magic’ also say ‘I am a magician’?”

“Yo nu kho, gāmaṇi, evaṁ vadeti: ‘ahaṁ māyaṁ jānāmī’ti, so evaṁ vadeti: ‘ahaṁ māyāvī’”ti.

“That’s right, Blessed One! That’s right, Holy One!”

“Tatheva taṁ bhagavā hoti, tatheva taṁ sugata hotī”ti.

“Well then, brahmin, I’ll ask you about this in return, and you can answer as you like.

“Tena hi, gāmaṇi, taññevettha paṭipucchissāmi; yathā te khameyya, tathā taṁ byākareyyāsi—

What do you think, chief?

Taṁ kiṁ maññasi, gāmaṇi,

Do you know the Koliyan officers with drooping headdresses?”

jānāsi tvaṁ koliyānaṁ lambacūḷake bhaṭe”ti?

“I know them, sir.”

“Jānāmahaṁ, bhante, koliyānaṁ lambacūḷake bhaṭe”ti.

“And what’s their job?”

“Taṁ kiṁ maññasi, gāmaṇi, kimatthiyā koliyānaṁ lambacūḷakā bhaṭā”ti?

“To put a stop to bandits and to deliver messages for the Koliyans.”

“Ye ca, bhante, koliyānaṁ corā te ca paṭisedhetuṁ, yāni ca koliyānaṁ dūteyyāni tāni ca vahātuṁ, etadatthiyā, bhante, koliyānaṁ lambacūḷakā bhaṭā”ti.

“What do you think, chief?

“Taṁ kiṁ maññasi, gāmaṇi,

Are the Koliyan officers with drooping headdresses moral or immoral?”

jānāsi tvaṁ koliyānaṁ lambacūḷake bhaṭe sīlavante vā te dussīle vā”ti?

“I know that they’re immoral, of bad character, sir. They are among those in the world who are immoral and of bad character.”

“Jānāmahaṁ, bhante, koliyānaṁ lambacūḷake bhaṭe dussīle pāpadhamme; ye ca loke dussīlā pāpadhammā koliyānaṁ lambacūḷakā bhaṭā tesaṁ aññatarā”ti.

“Would it be right to say that

“Yo nu kho, gāmaṇi, evaṁ vadeyya:

Pāṭaliya knows the Kolyian officers with drooping headdresses who are immoral, of bad character, so he too must be immoral and of bad character.”

‘pāṭaliyo gāmaṇi jānāti koliyānaṁ lambacūḷake bhaṭe dussīle pāpadhamme, pāṭaliyopi gāmaṇi dussīlo pāpadhammo’ti, sammā nu kho so vadamāno vadeyyā”ti?

“No, sir.

“No hetaṁ, bhante.

I’m quite different from the Koliyan officers with drooping headdresses, we have quite different characters.”

Aññe, bhante, koliyānaṁ lambacūḷakā bhaṭā, aññohamasmi. Aññathādhammā koliyānaṁ lambacūḷakā bhaṭā, aññathādhammohamasmī”ti.

“So if you can know those officers of bad character while you are not of bad character, why can’t the Realized One know magic, without being a magician?

“Tvañhi nāma, gāmaṇi, lacchasi: ‘pāṭaliyo gāmaṇi jānāti koliyānaṁ lambacūḷake bhaṭe dussīle pāpadhamme, na ca pāṭaliyo gāmaṇi dussīlo pāpadhammo’ti, kasmā tathāgato na lacchati: ‘tathāgato māyaṁ jānāti, na ca tathāgato māyāvī’ti?

I understand magic and its result. And I understand how magicians practice so that when their body breaks up, after death, they’re reborn in a place of loss, a bad place, the underworld, hell.

Māyañcāhaṁ, gāmaṇi, pajānāmi, māyāya ca vipākaṁ, yathāpaṭipanno ca māyāvī kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati tañca pajānāmi.

I understand killing living creatures and its result. And I understand how those who kill living creatures practice so that when their body breaks up, after death, they’re reborn in a place of loss, a bad place, the underworld, hell.

Pāṇātipātañcāhaṁ, gāmaṇi, pajānāmi, pāṇātipātassa ca vipākaṁ, yathāpaṭipanno ca pāṇātipātī kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati tañca pajānāmi.

I understand stealing …

Adinnādānañcāhaṁ, gāmaṇi, pajānāmi, adinnādānassa ca vipākaṁ, yathāpaṭipanno ca adinnādāyī kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati tañca pajānāmi.

sexual misconduct …

Kāmesumicchācārañcāhaṁ, gāmaṇi, pajānāmi, kāmesumicchācārassa ca vipākaṁ, yathāpaṭipanno ca kāmesumicchācārī kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati tañca pajānāmi.

lying …

Musāvādañcāhaṁ, gāmaṇi, pajānāmi, musāvādassa ca vipākaṁ, yathāpaṭipanno ca musāvādī kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati tañca pajānāmi.

divisive speech …

Pisuṇavācañcāhaṁ, gāmaṇi, pajānāmi, pisuṇavācāya ca vipākaṁ, yathāpaṭipanno ca pisuṇavāco kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati tañca pajānāmi.

harsh speech …

Pharusavācañcāhaṁ, gāmaṇi, pajānāmi, pharusavācāya ca vipākaṁ, yathāpaṭipanno ca pharusavāco kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati tañca pajānāmi.

talking nonsense …

Samphappalāpañcāhaṁ, gāmaṇi, pajānāmi, samphappalāpassa ca vipākaṁ, yathāpaṭipanno ca samphappalāpī kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati tañca pajānāmi.

covetousness …

Abhijjhañcāhaṁ, gāmaṇi, pajānāmi, abhijjhāya ca vipākaṁ, yathāpaṭipanno ca abhijjhālu kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati tañca pajānāmi.

ill will …

Byāpādapadosañcāhaṁ, gāmaṇi, pajānāmi, byāpādapadosassa ca vipākaṁ, yathāpaṭipanno ca byāpannacitto kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati tañca pajānāmi.

wrong view and its result. And I understand how those who have wrong view practice so that when their body breaks up, after death, they’re reborn in a place of loss, a bad place, the underworld, hell.

Micchādiṭṭhiñcāhaṁ, gāmaṇi, pajānāmi, micchādiṭṭhiyā ca vipākaṁ, yathāpaṭipanno ca micchādiṭṭhiko kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati tañca pajānāmi.

There are some ascetics and brahmins who have this doctrine and view:

Santi hi, gāmaṇi, eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino:

‘Everyone who kills living creatures experiences pain and sadness in the present life.

‘yo koci pāṇamatipāteti, sabbo so diṭṭheva dhamme dukkhaṁ domanassaṁ paṭisaṁvedayati.

Everyone who steals …

Yo koci adinnaṁ ādiyati, sabbo so diṭṭheva dhamme dukkhaṁ domanassaṁ paṭisaṁvedayati.

commits sexual misconduct …

Yo koci kāmesu micchā carati, sabbo so diṭṭheva dhamme dukkhaṁ domanassaṁ paṭisaṁvedayati.

lies experiences pain and sadness in the present life.’

Yo koci musā bhaṇati, sabbo so diṭṭheva dhamme dukkhaṁ domanassaṁ paṭisaṁvedayatī’ti.

But you can see someone, garlanded and adorned, nicely bathed and anointed, hair and beard dressed, taking his pleasure with women as if he were a king.

Dissati kho pana, gāmaṇi, idhekacco mālī kuṇḍalī sunhāto suvilitto kappitakesamassu itthikāmehi rājā maññe paricārento.

You might ask someone:

Tamenaṁ evamāhaṁsu:

‘Mister, what did that man do?’

‘ambho, ayaṁ puriso kiṁ akāsi mālī kuṇḍalī sunhāto suvilitto kappitakesamassu itthikāmehi rājā maññe paricāretī’ti?

And they’d reply:

Tamenaṁ evamāhaṁsu:

‘Mister, that man attacked the king’s enemy and killed them.

‘ambho, ayaṁ puriso rañño paccatthikaṁ pasayha jīvitā voropesi.

The king was delighted and gave him this reward.

Tassa rājā attamano abhihāramadāsi.

That’s why he’s garlanded and adorned, nicely bathed and anointed, hair and beard dressed, taking his pleasure with women as if he were a king.’

Tenāyaṁ puriso mālī kuṇḍalī sunhāto suvilitto kappitakesamassu, itthikāmehi rājā maññe paricāretī’ti.

And you can see someone else, his arms tied tightly behind his back with a strong rope. His head is shaven and he’s marched from street to street and from square to square to the beating of a harsh drum. Then he’s taken out the south gate and there, to the south of the city, they chop off his head.

Dissati kho, gāmaṇi, idhekacco daḷhāya rajjuyā pacchābāhaṁ gāḷhabandhanaṁ bandhitvā khuramuṇḍaṁ karitvā kharassarena paṇavena rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ parinetvā, dakkhiṇena dvārena nikkhāmetvā, dakkhiṇato nagarassa sīsaṁ chijjamāno.

You might ask someone:

Tamenaṁ evamāhaṁsu:

‘Mister, what did that man do?’

‘ambho, ayaṁ puriso kiṁ akāsi, daḷhāya rajjuyā pacchābāhaṁ gāḷhabandhanaṁ bandhitvā khuramuṇḍaṁ karitvā kharassarena paṇavena rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṁ chindatī’ti?

And they’d reply:

Tamenaṁ evamāhaṁsu:

‘Mister, that man is an enemy of the king who has murdered a man or a woman.

‘ambho, ayaṁ puriso rājaverī itthiṁ vā purisaṁ vā jīvitā voropesi,

That’s why the rulers arrested him and inflicted such punishment.’

tena naṁ rājāno gahetvā evarūpaṁ kammakāraṇaṁ kārentī’ti.

What do you think, chief?

Taṁ kiṁ maññasi, gāmaṇi,

Have you seen or heard of such a thing?”

api nu te evarūpaṁ diṭṭhaṁ vā sutaṁ vā”ti?

“Sir, we have seen it and heard of it, and we will hear of it again.”

“Diṭṭhañca no, bhante, sutañca suyyissati cā”ti.

“Since this is so, the ascetics and brahmins whose view is that

“Tatra, gāmaṇi, ye te samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino:

everyone who kills living creatures experiences pain and sadness in the present life: are they right or wrong?”

‘yo koci pāṇamatipāteti, sabbo so diṭṭheva dhamme dukkhaṁ domanassaṁ paṭisaṁvedayatī’ti, saccaṁ vā te āhaṁsu musā vā”ti?

“They’re wrong, sir.”

“Musā, bhante”.

“But those who speak hollow, false nonsense: are they moral or immoral?”

“Ye pana te tucchaṁ musā vilapanti, sīlavanto vā te dussīlā vā”ti?

“Immoral, sir.”

“Dussīlā, bhante”.

“And are those who are immoral, of bad character practicing wrongly or rightly?”

“Ye pana te dussīlā pāpadhammā micchāpaṭipannā vā te sammāpaṭipannā vā”ti?

“They’re practicing wrongly, sir.”

“Micchāpaṭipannā, bhante”.

“And do those who are practicing wrongly have wrong view or right view?”

“Ye pana te micchāpaṭipannā micchādiṭṭhikā vā te sammādiṭṭhikā vā”ti?

“They have wrong view, sir.”

“Micchādiṭṭhikā, bhante”.

“But is it appropriate to have confidence in those of wrong view?”

“Ye pana te micchādiṭṭhikā kallaṁ nu tesu pasīditun”ti?

“No, sir.”

“No hetaṁ, bhante”.

“You can see someone, garlanded and adorned …

“Dissati kho pana, gāmaṇi, idhekacco mālī kuṇḍalī …pe… itthikāmehi rājā maññe paricārento.

Tamenaṁ evamāhaṁsu:

‘ambho, ayaṁ puriso kiṁ akāsi mālī kuṇḍalī …pe… itthikāmehi rājā maññe paricāretī’ti?

Tamenaṁ evamāhaṁsu:

‘Mister, that man attacked the king’s enemy and took their valuables.

‘ambho, ayaṁ puriso rañño paccatthikassa pasayha ratanaṁ ahāsi.

The king was delighted and gave him this reward. …’ …

Tassa rājā attamano abhihāramadāsi.

Tenāyaṁ puriso mālī kuṇḍalī …pe… itthikāmehi rājā maññe paricāretī’ti.

And you can see someone else, his arms tied tightly behind his back …

Dissati kho, gāmaṇi, idhekacco daḷhāya rajjuyā …pe… dakkhiṇato nagarassa sīsaṁ chijjamāno tamenaṁ evamāhaṁsu:

‘ambho, ayaṁ puriso kiṁ akāsi daḷhāya rajjuyā …pe… dakkhiṇato nagarassa sīsaṁ chindatī’ti?

Tamenaṁ evamāhaṁsu:

‘Mister, that man took something from a village or wilderness, with the intention to commit theft.

‘ambho, ayaṁ puriso gāmā vā araññā vā adinnaṁ theyyasaṅkhātaṁ ādiyi.

That’s why the rulers arrested him and inflicted such punishment.’

Tena naṁ rājāno gahetvā evarūpaṁ kammakāraṇaṁ kārentī’ti.

What do you think, chief?

Taṁ kiṁ maññasi, gāmaṇi,

Have you seen or heard of such a thing?”

api nu te evarūpaṁ diṭṭhaṁ vā sutaṁ vā”ti?

“Sir, we have seen it and heard of it, and we will hear of it again.”

“Diṭṭhañca no, bhante, sutañca suyyissati cā”ti.

“Since this is so, the ascetics and brahmins whose view is that

“Tatra, gāmaṇi, ye te samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino:

everyone who steals experiences pain and sadness in the present life: are they right or wrong? …

‘yo koci adinnaṁ ādiyati, sabbo so diṭṭheva dhamme dukkhaṁ domanassaṁ paṭisaṁvedayatī’ti, saccaṁ vā te āhaṁsu musā vāti …pe…

Is it appropriate to have confidence in them?”

kallaṁ nu tesu pasīditun”ti?

“No, sir.”

“No hetaṁ, bhante”.

“You can see someone, garlanded and adorned …

“Dissati kho pana, gāmaṇi, idhekacco mālī kuṇḍalī …pe… itthikāmehi rājā maññe paricārento.

Tamenaṁ evamāhaṁsu:

‘ambho, ayaṁ puriso kiṁ akāsi mālī kuṇḍalī …pe… itthikāmehi rājā maññe paricāretī’ti?

Tamenaṁ evamāhaṁsu:

‘Mister, that man had sexual relations with the wives of an enemy king.

‘ambho, ayaṁ puriso rañño paccatthikassa dāresu cārittaṁ āpajji.

The king was delighted and gave him this reward. …’ …

Tassa rājā attamano abhihāramadāsi.

Tenāyaṁ puriso mālī kuṇḍalī …pe… itthikāmehi rājā maññe paricāretī’ti.

And you can see someone else, his arms tied tightly behind his back …

Dissati kho, gāmaṇi, idhekacco daḷhāya rajjuyā …pe… dakkhiṇato nagarassa sīsaṁ chijjamāno.

Tamenaṁ evamāhaṁsu:

‘ambho, ayaṁ puriso kiṁ akāsi daḷhāya rajjuyā …pe… dakkhiṇato nagarassa sīsaṁ chindatī’ti?

Tamenaṁ evamāhaṁsu:

‘Mister, that man had sexual relations with the women and maidens of good families.

‘ambho, ayaṁ puriso kulitthīsu kulakumārīsu cārittaṁ āpajji,

That’s why the rulers arrested him and inflicted such punishment.’

tena naṁ rājāno gahetvā evarūpaṁ kammakāraṇaṁ kārentī’ti.

What do you think, chief?

Taṁ kiṁ maññasi, gāmaṇi,

Have you seen or heard of such a thing?”

api nu te evarūpaṁ diṭṭhaṁ vā sutaṁ vā”ti?

“Sir, we have seen it and heard of it, and we will hear of it again.”

“Diṭṭhañca no, bhante, sutañca suyyissati cā”ti.

“Since this is so, the ascetics and brahmins whose view is that

“Tatra, gāmaṇi, ye te samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino:

everyone who commits sexual misconduct experiences pain and sadness in the present life: are they right or wrong? …

‘yo koci kāmesu micchā carati, sabbo so diṭṭheva dhamme dukkhaṁ domanassaṁ paṭisaṁvedayatī’ti, saccaṁ vā te āhaṁsu musā vāti …pe…

Is it appropriate to have confidence in them?”

kallaṁ nu tesu pasīditun”ti?

“No, sir.”

“No hetaṁ, bhante”.

“And you can see someone, garlanded and adorned …

“Dissati kho pana, gāmaṇi, idhekacco mālī kuṇḍalī sunhāto suvilitto kappitakesamassu itthikāmehi rājā maññe paricārento.

Tamenaṁ evamāhaṁsu:

‘ambho, ayaṁ puriso kiṁ akāsi mālī kuṇḍalī sunhāto suvilitto kappitakesamassu itthikāmehi rājā maññe paricāretī’ti?

Tamenaṁ evamāhaṁsu:

‘Mister, that man amused the king with lies.

‘ambho, ayaṁ puriso rājānaṁ musāvādena hāsesi.

The king was delighted and gave him this reward. …’ …

Tassa rājā attamano abhihāramadāsi.

Tenāyaṁ puriso mālī kuṇḍalī sunhāto suvilitto kappitakesamassu itthikāmehi rājā maññe paricāretī’ti.

And you can see someone else, his arms tied tightly behind his back …

Dissati kho, gāmaṇi, idhekacco daḷhāya rajjuyā pacchābāhaṁ gāḷhabandhanaṁ bandhitvā khuramuṇḍaṁ karitvā kharassarena paṇavena rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṁ chijjamāno.

Tamenaṁ evamāhaṁsu:

‘ambho, ayaṁ puriso kiṁ akāsi daḷhāya rajjuyā pacchābāhaṁ gāḷhabandhanaṁ bandhitvā khuramuṇḍaṁ karitvā kharassarena paṇavena rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ parinetvā, dakkhiṇena dvārena nikkhāmetvā, dakkhiṇato nagarassa sīsaṁ chindatī’ti?

Tamenaṁ evamāhaṁsu:

‘Mister, that man has ruined a householder or householder’s child by lying.

‘ambho, ayaṁ puriso gahapatissa vā gahapatiputtassa vā musāvādena atthaṁ bhañji,

That’s why the rulers arrested him and inflicted such punishment.’

tena naṁ rājāno gahetvā evarūpaṁ kammakāraṇaṁ kārentī’ti.

What do you think, chief?

Taṁ kiṁ maññasi, gāmaṇi,

Have you seen or heard of such a thing?”

api nu te evarūpaṁ diṭṭhaṁ vā sutaṁ vā”ti?

“Sir, we have seen it and heard of it, and we will hear of it again.”

“Diṭṭhañca no, bhante, sutañca suyyissati cā”ti.

“Since this is so, the ascetics and brahmins whose view is that

“Tatra, gāmaṇi, ye te samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino:

everyone who lies experiences pain and sadness in the present life: are they right or wrong?”

‘yo koci musā bhaṇati, sabbo so diṭṭheva dhamme dukkhaṁ domanassaṁ paṭisaṁvedayatī’ti, saccaṁ vā te āhaṁsu musā vā”ti?

“They’re wrong, sir.”

“Musā, bhante”.

“But those who speak hollow, false nonsense: are they moral or immoral?”

“Ye pana te tucchaṁ musā vilapanti sīlavanto vā te dussīlā vā”ti?

“Immoral, sir.”

“Dussīlā, bhante”.

“And are those who are immoral, of bad character practicing wrongly or rightly?”

“Ye pana te dussīlā pāpadhammā micchāpaṭipannā vā te sammāpaṭipannā vā”ti?

“They’re practicing wrongly, sir.”

“Micchāpaṭipannā, bhante”.

“And do those who are practicing wrongly have wrong view or right view?”

“Ye pana te micchāpaṭipannā micchādiṭṭhikā vā te sammādiṭṭhikā vā”ti?

“They have wrong view, sir.”

“Micchādiṭṭhikā, bhante”.

“But is it appropriate to have confidence in those of wrong view?”

“Ye pana te micchādiṭṭhikā kallaṁ nu tesu pasīditun”ti?

“No, sir.

“No hetaṁ, bhante”.

It’s incredible, sir, it’s amazing!

“Acchariyaṁ, bhante, abbhutaṁ, bhante.

I have a guest house,

Atthi me, bhante, āvasathāgāraṁ.

where there are cots, seats, water pots, and oil lamps.

Tattha atthi mañcakāni, atthi āsanāni, atthi udakamaṇiko, atthi telappadīpo.

Whenever an ascetic or brahmin comes to stay, I share what I have as best I can.

Tattha yo samaṇo vā brāhmaṇo vā vāsaṁ upeti, tenāhaṁ yathāsatti yathābalaṁ saṁvibhajāmi.

Once it so happened, sir, that four teachers of different views and opinions came to stay at my guest house.

Bhūtapubbaṁ, bhante, cattāro satthāro nānādiṭṭhikā nānākhantikā nānārucikā, tasmiṁ āvasathāgāre vāsaṁ upagacchuṁ.

One teacher had this doctrine and view:

Eko satthā evaṁvādī evaṁdiṭṭhi:

‘There’s no meaning in giving, sacrifice, or offerings. There’s no fruit or result of good and bad deeds. There’s no afterlife. There are no duties to mother and father. No beings are reborn spontaneously. And there’s no ascetic or brahmin who is well attained and practiced, and who describes the afterlife after realizing it with their own insight.’

‘natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko. Natthi ayaṁ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedentī’ti.

One teacher had this doctrine and view:

Eko satthā evaṁvādī evaṁdiṭṭhi:

‘There is meaning in giving, sacrifice, and offerings. There are fruits and results of good and bad deeds. There is an afterlife. There are duties to mother and father. There are beings reborn spontaneously. And there are ascetics and brahmins who are well attained and practiced, and who describe the afterlife after realizing it with their own insight.’

‘atthi dinnaṁ, atthi yiṭṭhaṁ, atthi hutaṁ, atthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko, atthi ayaṁ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedentī’ti.

One teacher had this doctrine and view:

Eko satthā evaṁvādī evaṁdiṭṭhi:

‘Nothing bad is done by the doer when they punish, mutilate, torture, aggrieve, oppress, intimidate, or when they encourage others to do the same. Nothing bad is done when they kill, steal, break into houses, plunder wealth, steal from isolated buildings, commit highway robbery, commit adultery, and lie.

‘karoto kārayato, chindato chedāpayato, pacato pācāpayato, socayato socāpayato, kilamato kilamāpayato, phandato phandāpayato, pāṇamatipātayato, adinnaṁ ādiyato, sandhiṁ chindato, nillopaṁ harato, ekāgārikaṁ karoto, paripanthe tiṭṭhato, paradāraṁ gacchato, musā bhaṇato, karoto na karīyati pāpaṁ.

If you were to reduce all the living creatures of this earth to one heap and mass of flesh with a razor-edged chakram, no evil comes of that, and no outcome of evil.

Khurapariyantena cepi cakkena yo imissā pathaviyā pāṇe ekaṁ maṁsakhalaṁ ekaṁ maṁsapuñjaṁ kareyya, natthi tatonidānaṁ pāpaṁ, natthi pāpassa āgamo.

If you were to go along the south bank of the Ganges killing, mutilating, and torturing, and encouraging others to do the same, no evil comes of that, and no outcome of evil.

Dakkhiṇañcepi gaṅgāya tīraṁ gaccheyya hananto ghātento chindanto chedāpento pacanto pācāpento, natthi tatonidānaṁ pāpaṁ, natthi pāpassa āgamo.

If you were to go along the north bank of the Ganges giving and sacrificing and encouraging others to do the same, no merit comes of that, and no outcome of merit.

Uttarañcepi gaṅgāya tīraṁ gaccheyya dadanto dāpento yajanto yajāpento, natthi tatonidānaṁ puññaṁ, natthi puññassa āgamo.

In giving, self-control, restraint, and truthfulness there is no merit or outcome of merit.’

Dānena damena saṁyamena saccavajjena natthi puññaṁ, natthi puññassa āgamo’ti.

One teacher had this doctrine and view:

Eko satthā evaṁvādī evaṁdiṭṭhi:

‘A bad deed is done by the doer when they punish, mutilate, torture, aggrieve, oppress, intimidate, or when they encourage others to do the same. A bad deed is done when they kill, steal, break into houses, plunder wealth, steal from isolated buildings, commit highway robbery, commit adultery, and lie.

‘karoto kārayato, chindato chedāpayato, pacato pācāpayato, socayato socāpayato, kilamato kilamāpayato, phandato phandāpayato, pāṇamatipātayato, adinnaṁ ādiyato, sandhiṁ chindato, nillopaṁ harato, ekāgārikaṁ karoto, paripanthe tiṭṭhato, paradāraṁ gacchato, musā bhaṇato, karoto karīyati pāpaṁ.

If you were to reduce all the living creatures of this earth to one heap and mass of flesh with a razor-edged chakram, evil comes of that, and an outcome of evil.

Khurapariyantena cepi cakkena yo imissā pathaviyā pāṇe ekaṁ maṁsakhalaṁ ekaṁ maṁsapuñjaṁ kareyya, atthi tatonidānaṁ pāpaṁ, atthi pāpassa āgamo.

If you were to go along the south bank of the Ganges killing, mutilating, and torturing, and encouraging others to do the same, evil comes of that, and an outcome of evil.

Dakkhiṇañcepi gaṅgāya tīraṁ gaccheyya hananto ghātento chindanto chedāpento pacanto pācāpento, atthi tatonidānaṁ pāpaṁ, atthi pāpassa āgamo.

If you were to go along the north bank of the Ganges giving and sacrificing and encouraging others to do the same, merit comes of that, and an outcome of merit.

Uttarañcepi gaṅgāya tīraṁ gaccheyya dadanto dāpento, yajanto yajāpento, atthi tatonidānaṁ puññaṁ, atthi puññassa āgamo.

In giving, self-control, restraint, and truthfulness there is merit and outcome of merit.’

Dānena damena saṁyamena saccavajjena atthi puññaṁ, atthi puññassa āgamo’ti.

I had doubt and uncertainty about that:

Tassa mayhaṁ, bhante, ahudeva kaṅkhā, ahu vicikicchā:

‘I wonder who of these respected ascetics and brahmins speaks the truth, and who speaks falsehood?’”

‘kosu nāma imesaṁ bhavataṁ samaṇabrāhmaṇānaṁ saccaṁ āha, ko musā’”ti?

“Chief, no wonder you’re doubting and uncertain.

“Alañhi te, gāmaṇi, kaṅkhituṁ, alaṁ vicikicchituṁ.

Doubt has come up in you about an uncertain matter.”

Kaṅkhanīye ca pana te ṭhāne vicikicchā uppannā”ti.

“I am quite confident that the Buddha is capable of teaching me so that I can give up this state of uncertainty.”

“Evaṁ pasannohaṁ, bhante, bhagavati. Pahoti me bhagavā tathā dhammaṁ desetuṁ yathāhaṁ imaṁ kaṅkhādhammaṁ pajaheyyan”ti.

“Chief, there is samādhi based on understanding of principle.

“Atthi, gāmaṇi, dhammasamādhi.

If you gain such mental samādhi, you can give up that cause of uncertainty.

Tatra ce tvaṁ cittasamādhiṁ paṭilabheyyāsi. Evaṁ tvaṁ imaṁ kaṅkhādhammaṁ pajaheyyāsi.

And what is samādhi based on understanding of principle?

Katamo ca, gāmaṇi, dhammasamādhi?

It’s when a noble disciple has given up killing living creatures, stealing, sexual misconduct, lying, divisive speech, harsh speech, talking nonsense, covetousness, ill will, and wrong view.

Idha, gāmaṇi, ariyasāvako pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti, adinnādānaṁ pahāya adinnādānā paṭivirato hoti, kāmesumicchācāraṁ pahāya kāmesumicchācārā paṭivirato hoti, musāvādaṁ pahāya musāvādā paṭivirato hoti, pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato hoti, pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti, samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti, abhijjhaṁ pahāya anabhijjhālu hoti, byāpādapadosaṁ pahāya abyāpannacitto hoti, micchādiṭṭhiṁ pahāya sammādiṭṭhiko hoti.

Then that noble disciple is rid of desire, rid of ill will, unconfused, aware, and mindful. They meditate spreading a heart full of love to one direction, and to the second, and to the third, and to the fourth. In the same way above, below, across, everywhere, all around, they spread a heart full of love to the whole world—abundant, expansive, limitless, free of enmity and ill will.

Sa kho so, gāmaṇi, ariyasāvako evaṁ vigatābhijjho vigatabyāpādo asammūḷho sampajāno paṭissato mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.

They reflect thus:

So iti paṭisañcikkhati:

‘That teacher who had this doctrine and view:

‘yvāyaṁ satthā evaṁvādī evaṁdiṭṭhi:

“There’s no meaning in giving, sacrifice, or offerings. There’s no fruit or result of good and bad deeds. There’s no afterlife. There are no duties to mother and father. No beings are reborn spontaneously. And there’s no ascetic or brahmin who is well attained and practiced, and who describes the afterlife after realizing it with their own insight.”

“natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā, sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedentī”ti.

If what this good teacher says is true, it’s a safe bet for me to not hurt any creature firm or frail.

Sace tassa bhoto satthuno saccaṁ vacanaṁ, apaṇṇakatāya mayhaṁ, yvāhaṁ na kiñci byābādhemi tasaṁ vā thāvaraṁ vā?

I win on both counts, since I’m restrained in body, speech, and mind, and when my body breaks up, after death, I’ll be reborn in a good place, a heavenly realm.’

Ubhayamettha kaṭaggāho, yaṁ camhi kāyena saṁvuto vācāya saṁvuto manasā saṁvuto, yañca kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjissāmī’ti.

Joy springs up in them.

Tassa pāmojjaṁ jāyati.

Being joyful, rapture springs up.

Pamuditassa pīti jāyati.

When the mind is full of rapture, the body becomes tranquil.

Pītimanassa kāyo passambhati.

When the body is tranquil, they feel bliss.

Passaddhakāyo sukhaṁ vedayati.

And when blissful, the mind becomes immersed in samādhi.

Sukhino cittaṁ samādhiyati.

This is that samādhi based on understanding of principle.

Ayaṁ kho, gāmaṇi, dhammasamādhi.

If you gain such mental samādhi, you can give up that state of uncertainty.

Tatra ce tvaṁ cittasamādhiṁ paṭilabheyyāsi, evaṁ tvaṁ imaṁ kaṅkhādhammaṁ pajaheyyāsi.

Then that noble disciple is rid of desire, rid of ill will, unconfused, aware, and mindful. They meditate spreading a heart full of love to one direction, and to the second, and to the third, and to the fourth. In the same way above, below, across, everywhere, all around, they spread a heart full of love to the whole world—abundant, expansive, limitless, free of enmity and ill will.

Sa kho so, gāmaṇi, ariyasāvako evaṁ vigatābhijjho vigatabyāpādo asammūḷho sampajāno paṭissato mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.

They reflect thus:

So iti paṭisañcikkhati:

‘That teacher who had this doctrine and view:

‘yvāyaṁ satthā evaṁvādī evaṁdiṭṭhi:

“There is meaning in giving, sacrifice, and offerings. There are fruits and results of good and bad deeds. There is an afterlife. There are duties to mother and father. There are beings reborn spontaneously. And there are ascetics and brahmins who are well attained and practiced, and who describe the afterlife after realizing it with their own insight.”

“atthi dinnaṁ, atthi yiṭṭhaṁ, atthi hutaṁ, atthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko, atthi ayaṁ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā, sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedentī”ti.

If what this good teacher says is true, it’s a safe bet for me to not hurt any creature firm or frail.

Sace tassa bhoto satthuno saccaṁ vacanaṁ, apaṇṇakatāya mayhaṁ, yvāhaṁ na kiñci byābādhemi tasaṁ vā thāvaraṁ vā?

I win on both counts, since I’m restrained in body, speech, and mind, and when my body breaks up, after death, I’ll be reborn in a good place, a heavenly realm.’

Ubhayamettha kaṭaggāho, yaṁ camhi kāyena saṁvuto vācāya saṁvuto manasā saṁvuto, yañca kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjissāmī’ti.

Joy springs up in them.

Tassa pāmojjaṁ jāyati.

Being joyful, rapture springs up.

Pamuditassa pīti jāyati.

When the mind is full of rapture, the body becomes tranquil.

Pītimanassa kāyo passambhati.

When the body is tranquil, they feel bliss.

Passaddhakāyo sukhaṁ vedayati.

And when blissful, the mind becomes immersed in samādhi.

Sukhino cittaṁ samādhiyati.

This is that samādhi based on understanding of principle.

Ayaṁ kho, gāmaṇi, dhammasamādhi.

If you gain such mental samādhi, you can give up that state of uncertainty.

Tatra ce tvaṁ cittasamādhiṁ paṭilabheyyāsi, evaṁ tvaṁ imaṁ kaṅkhādhammaṁ pajaheyyāsi.

Then that noble disciple is rid of desire, rid of ill will, unconfused, aware, and mindful. They meditate spreading a heart full of love to one direction, and to the second, and to the third, and to the fourth. In the same way above, below, across, everywhere, all around, they spread a heart full of love to the whole world—abundant, expansive, limitless, free of enmity and ill will.

Sa kho so, gāmaṇi, ariyasāvako evaṁ vigatābhijjho vigatabyāpādo asammūḷho sampajāno paṭissato mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.

They reflect thus:

So iti paṭisañcikkhati:

‘That teacher who had this doctrine and view:

‘yvāyaṁ satthā evaṁvādī evaṁdiṭṭhi:

“Nothing bad is done by the doer when they punish, mutilate, torture, aggrieve, oppress, intimidate, or when they encourage others to do the same. Nothing bad is done when they kill, steal, break into houses, plunder wealth, steal from isolated buildings, commit highway robbery, commit adultery, and lie.

“karoto kārayato, chindato chedāpayato, pacato pācāpayato, socayato socāpayato, kilamato kilamāpayato, phandato phandāpayato, pāṇamatipātayato, adinnaṁ ādiyato, sandhiṁ chindato, nillopaṁ harato, ekāgārikaṁ karoto, paripanthe tiṭṭhato, paradāraṁ gacchato, musā bhaṇato, karoto na karīyati pāpaṁ.

If you were to reduce all the living creatures of this earth to one heap and mass of flesh with a razor-edged chakram, no evil comes of that, and no outcome of evil.

Khurapariyantena cepi cakkena yo imissā pathaviyā pāṇe ekaṁ maṁsakhalaṁ ekaṁ maṁsapuñjaṁ kareyya, natthi tatonidānaṁ pāpaṁ, natthi pāpassa āgamo.

If you were to go along the south bank of the Ganges killing, mutilating, and torturing, and encouraging others to do the same, no evil comes of that, and no outcome of evil.

Dakkhiṇañcepi gaṅgāya tīraṁ gaccheyya hananto ghātento chindanto chedāpento pacanto pācāpento, natthi tatonidānaṁ pāpaṁ, natthi pāpassa āgamo.

If you were to go along the north bank of the Ganges giving and sacrificing and encouraging others to do the same, no merit comes of that, and no outcome of merit.

Uttarañcepi gaṅgāya tīraṁ gaccheyya dadanto dāpento, yajanto yajāpento, natthi tatonidānaṁ puññaṁ, natthi puññassa āgamo.

In giving, self-control, restraint, and truthfulness there is no merit or outcome of merit.”

Dānena damena saṁyamena saccavajjena natthi puññaṁ, natthi puññassa āgamo”ti.

If what this good teacher says is true, it’s a safe bet for me to not hurt any creature firm or frail.

Sace tassa bhoto satthuno saccaṁ vacanaṁ, apaṇṇakatāya mayhaṁ, yvāhaṁ na kiñci byābādhemi tasaṁ vā thāvaraṁ vā?

I win on both counts, since I’m restrained in body, speech, and mind, and when my body breaks up, after death, I’ll be reborn in a good place, a heavenly realm.’

Ubhayamettha kaṭaggāho, yaṁ camhi kāyena saṁvuto vācāya saṁvuto manasā saṁvuto, yañca kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjissāmī’ti.

Joy springs up in them.

Tassa pāmojjaṁ jāyati.

Being joyful, rapture springs up.

Pamuditassa pīti jāyati.

When the mind is full of rapture, the body becomes tranquil.

Pītimanassa kāyo passambhati.

When the body is tranquil, they feel bliss.

Passaddhakāyo sukhaṁ vedayati.

And when blissful, the mind becomes immersed in samādhi.

Sukhino cittaṁ samādhiyati.

This is that samādhi based on understanding of principle.

Ayaṁ kho, gāmaṇi, dhammasamādhi

If you gain such mental samādhi, you can give up that state of uncertainty.

tatra ce tvaṁ cittasamādhiṁ paṭilabheyyāsi, evaṁ tvaṁ imaṁ kaṅkhādhammaṁ pajaheyyāsi.

Then that noble disciple is rid of desire, rid of ill will, unconfused, aware, and mindful. They meditate spreading a heart full of love to one direction, and to the second, and to the third, and to the fourth. In the same way above, below, across, everywhere, all around, they spread a heart full of love to the whole world—abundant, expansive, limitless, free of enmity and ill will.

Sa kho so, gāmaṇi, ariyasāvako evaṁ vigatābhijjho vigatabyāpādo asammūḷho sampajāno paṭissato mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.

They reflect thus:

So iti paṭisañcikkhati:

‘That teacher who had this doctrine and view:

‘yvāyaṁ satthā evaṁvādī evaṁdiṭṭhi:

“A bad deed is done by the doer when they punish, mutilate, torture, aggrieve, oppress, intimidate, or when they encourage others to do the same. A bad deed is done when they kill, steal, break into houses, plunder wealth, steal from isolated buildings, commit highway robbery, commit adultery, and lie.

“karoto kārayato, chindato chedāpayato, pacato pācāpayato, socayato socāpayato, kilamato kilamāpayato, phandato phandāpayato, pāṇamatipātayato, adinnaṁ ādiyato, sandhiṁ chindato, nillopaṁ harato, ekāgārikaṁ karoto, paripanthe tiṭṭhato, paradāraṁ gacchato, musā bhaṇato, karoto karīyati pāpaṁ.

If you were to reduce all the living creatures of this earth to one heap and mass of flesh with a razor-edged chakram, evil comes of that, and an outcome of evil.

Khurapariyantena cepi cakkena yo imissā pathaviyā pāṇe ekaṁ maṁsakhalaṁ ekaṁ maṁsapuñjaṁ kareyya, atthi tatonidānaṁ pāpaṁ, atthi pāpassa āgamo.

If you were to go along the south bank of the Ganges killing, mutilating, and torturing, and encouraging others to do the same, evil comes of that, and an outcome of evil.

Dakkhiṇañcepi gaṅgāya tīraṁ gaccheyya hananto ghātento chindanto chedāpento pacanto pācāpento, atthi tatonidānaṁ pāpaṁ, atthi pāpassa āgamo.

If you were to go along the north bank of the Ganges giving and sacrificing and encouraging others to do the same, merit comes of that, and an outcome of merit.

Uttarañcepi gaṅgāya tīraṁ gaccheyya dadanto dāpento, yajanto yajāpento, atthi tatonidānaṁ puññaṁ, atthi puññassa āgamo.

In giving, self-control, restraint, and truthfulness there is merit and outcome of merit.”

Dānena damena saṁyamena saccavajjena atthi puññaṁ atthi puññassa āgamo”ti.

If what this good teacher says is true, it’s a safe bet for me to not hurt any creature firm or frail.

Sace tassa bhoto satthuno saccaṁ vacanaṁ, apaṇṇakatāya mayhaṁ, yvāhaṁ na kiñci byābādhemi tasaṁ vā thāvaraṁ vā?

I win on both counts, since I’m restrained in body, speech, and mind, and when my body breaks up, after death, I’ll be reborn in a good place, a heavenly realm.’

Ubhayamettha kaṭaggāho, yaṁ camhi kāyena saṁvuto vācāya saṁvuto manasā saṁvuto, yañca kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjissāmī’ti.

Joy springs up in them.

Tassa pāmojjaṁ jāyati.

Being joyful, rapture springs up.

Pamuditassa pīti jāyati.

When the mind is full of rapture, the body becomes tranquil.

Pītimanassa kāyo passambhati.

When the body is tranquil, they feel bliss.

Passaddhakāyo sukhaṁ vedayati.

And when blissful, the mind becomes immersed in samādhi.

Sukhino cittaṁ samādhiyati.

This is that samādhi based on understanding of principle.

Ayaṁ kho, gāmaṇi, dhammasamādhi.

If you gain such mental samādhi, you can give up that state of uncertainty.

Tatra ce tvaṁ cittasamādhiṁ paṭilabheyyāsi, evaṁ tvaṁ imaṁ kaṅkhādhammaṁ pajaheyyāsi.

Then that noble disciple is rid of desire, rid of ill will, unconfused, aware, and mindful. They meditate spreading a heart full of compassion …

Sa kho so, gāmaṇi, ariyasāvako evaṁ vigatābhijjho vigatabyāpādo asammūḷho sampajāno paṭissato karuṇāsahagatena cetasā ekaṁ disaṁ pharitvā viharati …pe…

rejoicing …

muditāsahagatena cetasā ekaṁ disaṁ pharitvā viharati …pe….

equanimity to one direction, and to the second, and to the third, and to the fourth. In the same way above, below, across, everywhere, all around, they spread a heart full of equanimity to the whole world—abundant, expansive, limitless, free of enmity and ill will.

Sa kho so, gāmaṇi, ariyasāvako evaṁ vigatābhijjho vigatabyāpādo asammūḷho sampajāno paṭissato upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.

So iti paṭisañcikkhati:

‘yvāyaṁ satthā evaṁvādī evaṁdiṭṭhi:

“natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko natthi paro loko, natthi mātā natthi pitā natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedentī”ti.

Sace tassa bhoto satthuno saccaṁ vacanaṁ, apaṇṇakatāya mayhaṁ, yvāhaṁ na kiñci byābādhemi tasaṁ vā thāvaraṁ vā?

Ubhayamettha kaṭaggāho, yaṁ camhi kāyena saṁvuto vācāya saṁvuto manasā saṁvuto, yañca kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjissāmī’ti.

Tassa pāmojjaṁ jāyati.

Pamuditassa pīti jāyati.

Pītimanassa kāyo passambhati.

Passaddhakāyo sukhaṁ vedayati.

Sukhino cittaṁ samādhiyati.

Ayaṁ kho, gāmaṇi, dhammasamādhi.

Tatra ce tvaṁ cittasamādhiṁ paṭilabheyyāsi, evaṁ tvaṁ imaṁ kaṅkhādhammaṁ pajaheyyāsi.

Sa kho so, gāmaṇi, ariyasāvako evaṁ vigatābhijjho vigatabyāpādo asammūḷho sampajāno paṭissato upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.

So iti paṭisañcikkhati:

‘yvāyaṁ satthā evaṁvādī evaṁdiṭṭhi:

“atthi dinnaṁ, atthi yiṭṭhaṁ, atthi hutaṁ, atthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko, atthi ayaṁ loko atthi paro loko, atthi mātā atthi pitā atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedentī”ti.

Sace tassa bhoto satthuno saccaṁ vacanaṁ, apaṇṇakatāya mayhaṁ, yvāhaṁ na kiñci byābādhemi tasaṁ vā thāvaraṁ vā?

Ubhayamettha kaṭaggāho, yaṁ camhi kāyena saṁvuto vācāya saṁvuto manasā saṁvuto, yañca kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjissāmī’ti.

Tassa pāmojjaṁ jāyati.

Pamuditassa pīti jāyati.

Pītimanassa kāyo passambhati.

Passaddhakāyo sukhaṁ vedayati.

Sukhino cittaṁ samādhiyati.

Ayaṁ kho, gāmaṇi, dhammasamādhi.

Tatra ce tvaṁ cittasamādhiṁ paṭilabheyyāsi, evaṁ tvaṁ imaṁ kaṅkhādhammaṁ pajaheyyāsi.

Sa kho so, gāmaṇi, ariyasāvako evaṁ vigatābhijjho vigatabyāpādo asammūḷho sampajāno paṭissato upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.

So iti paṭisañcikkhati:

‘yvāyaṁ satthā evaṁvādī evaṁdiṭṭhi:

“karoto kārayato, chedato chedāpayato, pacato pācāpayato, socayato socāpayato, kilamato kilamāpayato, phandato phandāpayato, pāṇamatipātayato, adinnaṁ ādiyato, sandhiṁ chindato, nillopaṁ harato, ekāgārikaṁ karoto, paripanthe tiṭṭhato, paradāraṁ gacchato, musā bhaṇato, karoto na karīyati pāpaṁ.

Khurapariyantena cepi cakkena yo imissā pathaviyā pāṇe ekaṁ maṁsakhalaṁ ekaṁ maṁsapuñjaṁ kareyya, natthi tatonidānaṁ pāpaṁ, natthi pāpassa āgamo.

Dakkhiṇañcepi gaṅgāya tīraṁ gaccheyya hananto ghātento chindanto chedāpento pacanto pācāpento, natthi tatonidānaṁ pāpaṁ, natthi pāpassa āgamo.

Uttarañcepi gaṅgāya tīraṁ gaccheyya dadanto dāpento, yajanto yajāpento, natthi tatonidānaṁ puññaṁ, natthi puññassa āgamo.

Dānena damena saṁyamena saccavajjena natthi puññaṁ, natthi puññassa āgamo”ti.

Sace tassa bhoto satthuno saccaṁ vacanaṁ, apaṇṇakatāya mayhaṁ, yvāhaṁ na kiñci byābādhemi tasaṁ vā thāvaraṁ vā?

Ubhayamettha kaṭaggāho, yaṁ camhi kāyena saṁvuto vācāya saṁvuto manasā saṁvuto, yañca kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjissāmī’ti.

Tassa pāmojjaṁ jāyati.

Pamuditassa pīti jāyati.

Pītimanassa kāyo passambhati.

Passaddhakāyo sukhaṁ vedayati.

Sukhino cittaṁ samādhiyati.

Ayaṁ kho, gāmaṇi, dhammasamādhi.

Tatra ce tvaṁ cittasamādhiṁ paṭilabheyyāsi, evaṁ tvaṁ imaṁ kaṅkhādhammaṁ pajaheyyāsi.

Sa kho so, gāmaṇi, ariyasāvako evaṁ vigatābhijjho vigatabyāpādo asammūḷho sampajāno paṭissato upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.

They reflect thus:

So iti paṭisañcikkhati:

‘yvāyaṁ satthā evaṁvādī evaṁdiṭṭhi:

“karoto kārayato, chindato chedāpayato, pacato pācāpayato, socayato socāpayato, kilamato kilamāpayato, phandato phandāpayato, pāṇamatipātayato, adinnaṁ ādiyato, sandhiṁ chindato, nillopaṁ harato, ekāgārikaṁ karoto, paripanthe tiṭṭhato, paradāraṁ gacchato, musā bhaṇato, karoto karīyati pāpaṁ.

Khurapariyantena cepi cakkena yo imissā pathaviyā pāṇe ekaṁ maṁsakhalaṁ ekaṁ maṁsapuñjaṁ kareyya, atthi tatonidānaṁ pāpaṁ, atthi pāpassa āgamo.

Dakkhiṇañcepi gaṅgāya tīraṁ gaccheyya hananto ghātento chindanto chedāpento pacanto pācāpento, atthi tatonidānaṁ pāpaṁ, atthi pāpassa āgamo.

Uttarañcepi gaṅgāya tīraṁ gaccheyya dadanto dāpento, yajanto yajāpento, atthi tatonidānaṁ puññaṁ, atthi puññassa āgamo.

Dānena damena saṁyamena saccavajjena atthi puññaṁ, atthi puññassa āgamo”ti.

‘If what this good teacher says is true, it’s a safe bet for me to not hurt any creature firm or frail.

Sace tassa bhoto satthuno saccaṁ vacanaṁ, apaṇṇakatāya mayhaṁ, yvāhaṁ na kiñci byābādhemi tasaṁ vā thāvaraṁ vā?

I win on both counts, since I’m restrained in body, speech, and mind, and when my body breaks up, after death, I’ll be reborn in a good place, a heavenly realm.’

Ubhayamettha kaṭaggāho, yaṁ camhi kāyena saṁvuto vācāya saṁvuto manasā saṁvuto, yañca kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjissāmī’ti.

Joy springs up in them.

Tassa pāmojjaṁ jāyati.

Being joyful, rapture springs up.

Pamuditassa pīti jāyati.

When the mind is full of rapture, the body becomes tranquil.

Pītimanassa kāyo passambhati.

When the body is tranquil, they feel bliss.

Passaddhakāyo sukhaṁ vedayati.

And when blissful, the mind becomes immersed in samādhi.

Sukhino cittaṁ samādhiyati.

This is that samādhi based on understanding of principle.

Ayaṁ kho, gāmaṇi, dhammasamādhi.

If you gain such mental samādhi, you can give up that state of uncertainty.”

Tatra ce tvaṁ cittasamādhiṁ paṭilabheyyāsi, evaṁ tvaṁ imaṁ kaṅkhādhammaṁ pajaheyyāsī”ti.

When he said this, Pāṭaḷiya the chief said to the Buddha,

Evaṁ vutte, pāṭaliyo gāmaṇi bhagavantaṁ etadavoca:

“Excellent, sir! Excellent! …

“abhikkantaṁ, bhante, abhikkantaṁ, bhante …pe…

From this day forth, may Master Gotama remember me as a lay follower who has gone for refuge for life.”

ajjatagge pāṇupetaṁ saraṇaṁ gatan”ti.

Terasamaṁ.

Gāmaṇivaggo paṭhamo.

Tassuddānaṁ

Caṇḍo puṭo yodhājīvo,

Hatthasso asibandhako;

Desanā saṅkhakulaṁ maṇicūḷaṁ,

The Linked Discourses on chiefs are complete.

Bhadrarāsiyapāṭalīti.