SN 40.10 With Sakka – Sakkasutta

<< Click to Display Table of Contents >>

Navigation:  SN 35-44 The Group of Connected Discourses Beginning With the Six Sense Fields – Saḷāyatanavaggasaṁyutta > SN 40 Connected Discourses with Moggallāna – Moggallānasaṁyutta >

SN 40.10 With Sakka – Sakkasutta

Linked Discourses 40.10 – Saṁyutta Nikāya 40.10

1. By Moggallāna – 1. Moggallānavagga

SN 40.10 With Sakka – Sakkasutta

 

And then Venerable Mahāmoggallāna, as easily as a strong person would extend or contract their arm, vanished from Jeta’s Grove and reappeared among the gods of the Thirty-Three.

Atha kho āyasmā mahāmoggallāno—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evameva—jetavane antarahito devesu tāvatiṁsesu pāturahosi.

Then Sakka, lord of gods, with five hundred deities came up to Mahāmoggallāna, bowed, and stood to one side. Mahāmoggallāna said to him:

Atha kho sakko devānamindo pañcahi devatāsatehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:

“Lord of gods, it’s good to go for refuge to the Buddha.

“Sādhu kho, devānaminda, buddhasaraṇagamanaṁ hoti.

It’s the reason why some sentient beings, when their body breaks up, after death, are reborn in a good place, a heavenly realm.

Buddhasaraṇagamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

It’s good to go for refuge to the teaching.

Sādhu kho, devānaminda, dhammasaraṇagamanaṁ hoti.

It’s the reason why some sentient beings, when their body breaks up, after death, are reborn in a good place, a heavenly realm.

Dhammasaraṇagamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

It’s good to go for refuge to the Saṅgha.

Sādhu kho, devānaminda, saṅghasaraṇagamanaṁ hoti.

It’s the reason why some sentient beings, when their body breaks up, after death, are reborn in a good place, a heavenly realm.”

Saṅghasaraṇagamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjantī”ti.

“My good Moggallāna, it’s good to go for refuge to the Buddha …

“Sādhu kho, mārisa moggallāna, buddhasaraṇagamanaṁ hoti.

Buddhasaraṇagamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

the teaching …

Sādhu kho, mārisa moggallāna, dhammasaraṇagamanaṁ hoti.

Dhammasaraṇagamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

the Saṅgha.

Sādhu kho, mārisa moggallāna, saṅgha …pe…

It’s the reason why some sentient beings, when their body breaks up, after death, are reborn in a good place, a heavenly realm.”

sugatiṁ saggaṁ lokaṁ upapajjantī”ti.

(…)

Then Sakka, lord of gods, with six hundred deities …

Atha kho sakko devānamindo chahi devatāsatehi saddhiṁ …pe…

Then Sakka, lord of gods, with seven hundred deities …

atha kho sakko devānamindo sattahi devatāsatehi saddhiṁ …pe…

Then Sakka, lord of gods, with eight hundred deities …

atha kho sakko devānamindo aṭṭhahi devatāsatehi saddhiṁ …pe…

Then Sakka, lord of gods, with eighty thousand deities …

atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:

“Sādhu kho, devānaminda, buddhasaraṇagamanaṁ hoti.

Buddhasaraṇagamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Sādhu kho, devānaminda, dhammasaraṇagamanaṁ hoti.

Dhammasaraṇagamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Sādhu kho, devānaminda, saṅghasaraṇagamanaṁ hoti.

Saṅghasaraṇagamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjantī”ti.

“Sādhu kho, mārisa moggallāna, buddhasaraṇagamanaṁ hoti.

Buddhasaraṇagamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Sādhu kho, mārisa moggallāna, dhammasaraṇagamanaṁ hoti …pe…

sādhu kho, mārisa moggallāna, saṅghasaraṇagamanaṁ hoti.

Saṅghasaraṇagamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjantī”ti.

(…)

Then Sakka, lord of gods, with five hundred deities came up to Mahāmoggallāna, bowed, and stood to one side. Mahāmoggallāna said to him:

Atha kho sakko devānamindo pañcahi devatāsatehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:

“Lord of gods, it’s good to have experiential confidence in the Buddha:

“Sādhu kho, devānaminda, buddhe aveccappasādena samannāgamanaṁ hoti:

‘That Blessed One is perfected, a fully awakened Buddha, accomplished in knowledge and conduct, holy, knower of the world, supreme guide for those who wish to train, teacher of gods and humans, awakened, blessed.’

‘itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā’ti.

It’s the reason why some sentient beings, when their body breaks up, after death, are reborn in a good place, a heavenly realm.

Buddhe aveccappasādena samannāgamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

It’s good to have experiential confidence in the teaching:

Sādhu kho, devānaminda, dhamme aveccappasādena samannāgamanaṁ hoti:

‘The teaching is well explained by the Buddha—visible in this very life, immediately effective, inviting inspection, relevant, so that sensible people can know it for themselves.’

‘svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṁ veditabbo viññūhī’ti.

It’s the reason why some sentient beings, when their body breaks up, after death, are reborn in a good place, a heavenly realm.

Dhamme aveccappasādena samannāgamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

It’s good to have experiential confidence in the Saṅgha:

Sādhu kho, devānaminda, saṅghe aveccappasādena samannāgamanaṁ hoti:

‘The Saṅgha of the Buddha’s disciples is practicing the way that’s good, direct, methodical, and proper. It consists of the four pairs, the eight individuals. This is the Saṅgha of the Buddha’s disciples that is worthy of offerings dedicated to the gods, worthy of hospitality, worthy of a religious donation, worthy of greeting with joined palms, and is the supreme field of merit for the world.’

‘suppaṭipanno bhagavato sāvakasaṅgho, ujuppaṭipanno bhagavato sāvakasaṅgho, ñāyappaṭipanno bhagavato sāvakasaṅgho, sāmīcippaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassā’ti.

It’s the reason why some sentient beings, when their body breaks up, after death, are reborn in a good place, a heavenly realm.

Saṅghe aveccappasādena samannāgamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

It’s good to have the ethical conduct that’s loved by the noble ones, unbroken, impeccable, spotless, and unmarred, liberating, praised by sensible people, not mistaken, and leading to samādhi.

Sādhu kho, devānaminda, ariyakantehi sīlehi samannāgamanaṁ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi.

It’s the reason why some sentient beings, when their body breaks up, after death, are reborn in a good place, a heavenly realm.”

Ariyakantehi sīlehi samannāgamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjantī”ti.

“My good Moggallāna, it’s good to have experiential confidence in the Buddha …

“Sādhu kho, mārisa moggallāna, buddhe aveccappasādena samannāgamanaṁ hoti:

‘itipi so …pe… satthā devamanussānaṁ buddho bhagavā’ti.

Buddhe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

the teaching …

Sādhu kho, mārisa moggallāna, dhamme aveccappasādena samannāgamanaṁ hoti:

‘svākkhāto bhagavatā dhammo …pe… paccattaṁ veditabbo viññūhī’ti.

Dhamme aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

the Saṅgha …

Sādhu kho, mārisa moggallāna, saṅghe aveccappasādena samannāgamanaṁ hoti:

‘suppaṭipanno bhagavato sāvakasaṅgho …pe… anuttaraṁ puññakkhettaṁ lokassā’ti.

Saṅghe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

and to have the ethical conduct that’s loved by the noble ones …

Sādhu kho, mārisa moggallāna, ariyakantehi sīlehi samannāgamanaṁ hoti akhaṇḍehi …pe… samādhisaṁvattanikehi.

It’s the reason why some sentient beings, when their body breaks up, after death, are reborn in a good place, a heavenly realm.”

Ariyakantehi sīlehi samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjantī”ti.

(…)

Then Sakka, lord of gods, with six hundred deities …

Atha kho sakko devānamindo chahi devatāsatehi saddhiṁ …pe….

Then Sakka, lord of gods, with seven hundred deities …

Atha kho sakko devānamindo sattahi devatāsatehi saddhiṁ …pe….

Then Sakka, lord of gods, with eight hundred deities …

Atha kho sakko devānamindo aṭṭhahi devatāsatehi saddhiṁ …pe….

Then Sakka, lord of gods, with eighty thousand deities …

Atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:

“Sādhu kho, devānaminda, buddhe aveccappasādena samannāgamanaṁ hoti:

‘itipi so bhagavā …pe… satthā devamanussānaṁ buddho bhagavā’ti.

Buddhe aveccappasādena samannāgamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Sādhu kho, devānaminda, dhamme aveccappasādena samannāgamanaṁ hoti:

‘svākkhāto bhagavatā dhammo …pe… paccattaṁ veditabbo viññūhī’ti.

Dhamme aveccappasādena samannāgamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Sādhu kho, devānaminda, saṅghe aveccappasādena samannāgamanaṁ hoti:

‘suppaṭipanno bhagavato sāvakasaṅgho …pe… anuttaraṁ puññakkhettaṁ lokassā’ti.

Saṅghe aveccappasādena samannāgamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Sādhu kho, devānaminda, ariyakantehi sīlehi samannāgamanaṁ hoti akhaṇḍehi …pe… samādhisaṁvattanikehi.

Ariyakantehi sīlehi samannāgamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjantī”ti.

“Sādhu kho, mārisa moggallāna, buddhe aveccappasādena samannāgamanaṁ hoti:

‘itipi so bhagavā …pe… satthā devamanussānaṁ buddho bhagavā’ti.

Buddhe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Sādhu kho, mārisa moggallāna, dhamme aveccappasādena samannāgamanaṁ hoti:

‘svākkhāto bhagavatā dhammo …pe… paccattaṁ veditabbo viññūhī’ti.

Dhamme aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Sādhu kho, mārisa moggallāna, saṅghe aveccappasādena samannāgamanaṁ hoti:

‘suppaṭipanno bhagavato sāvakasaṅgho …pe… anuttaraṁ puññakkhettaṁ lokassā’ti.

Saṅghe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Sādhu kho, mārisa moggallāna, ariyakantehi sīlehi samannāgamanaṁ hoti akhaṇḍehi …pe… samādhisaṁvattanikehi.

Ariyakantehi sīlehi samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjantī”ti.

(…)

Then Sakka, lord of gods, with five hundred deities came up to Mahāmoggallāna,

Atha kho sakko devānamindo pañcahi devatāsatehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami …pe…

bowed, and stood to one side. Mahāmoggallāna said to him:

ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:

“Lord of gods, it’s good to go for refuge to the Buddha.

“Sādhu kho, devānaminda, buddhasaraṇagamanaṁ hoti.

It’s the reason why some sentient beings, when their body breaks up, after death, are reborn in a good place, a heavenly realm.

Buddhasaraṇagamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

They surpass other gods in ten respects:

Te aññe deve dasahi ṭhānehi adhigaṇhanti—

divine life span, beauty, happiness, glory, sovereignty, sights, sounds, smells, tastes, and touches.

dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehi.

It’s good to go for refuge to the teaching …

Sādhu kho, devānaminda, dhammasaraṇagamanaṁ hoti.

Dhammasaraṇagamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Te aññe deve dasahi ṭhānehi adhigaṇhanti—

dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehi.

It’s good to go for refuge to the Saṅgha.

Sādhu kho, devānaminda, saṅghasaraṇagamanaṁ hoti.

It’s the reason why some sentient beings, when their body breaks up, after death, are reborn in a good place, a heavenly realm.

Saṅghasaraṇagamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

They surpass other gods in ten respects:

Te aññe deve dasahi ṭhānehi adhigaṇhanti—

divine life span, beauty, happiness, glory, sovereignty, sights, sounds, smells, tastes, and touches.”

dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī”ti.

“My good Moggallāna, it’s good to go for refuge to the Buddha …”

“Sādhu kho, mārisa moggallāna, buddhasaraṇagamanaṁ hoti.

Buddhasaraṇagamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Te aññe deve dasahi ṭhānehi adhigaṇhanti—

dibbena āyunā …pe… dibbehi phoṭṭhabbehi.

Sādhu kho, mārisa moggallāna, dhammasaraṇagamanaṁ hoti …pe….

Sādhu kho, mārisa moggallāna, saṅghasaraṇagamanaṁ hoti.

Saṅghasaraṇagamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Te aññe deve dasahi ṭhānehi adhigaṇhanti—

dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī”ti.

(…)

Then Sakka, lord of gods, with six hundred deities …

Atha kho sakko devānamindo chahi devatāsatehi saddhiṁ …pe…

Then Sakka, lord of gods, with seven hundred deities …

atha kho sakko devānamindo sattahi devatāsatehi saddhiṁ …pe…

Then Sakka, lord of gods, with eight hundred deities …

atha kho sakko devānamindo aṭṭhahi devatāsatehi saddhiṁ …pe…

Then Sakka, lord of gods, with eighty thousand deities …

atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:

“Sādhu kho, devānaminda, buddhasaraṇagamanaṁ hoti.

Buddhasaraṇagamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Te aññe deve dasahi ṭhānehi adhigaṇhanti—

dibbena āyunā …pe… dibbehi phoṭṭhabbehi.

Sādhu kho, devānaminda, dhammasaraṇagamanaṁ hoti …pe….

Sādhu kho, devānaminda, saṅghasaraṇagamanaṁ hoti.

Saṅghasaraṇagamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Te aññe deve dasahi ṭhānehi adhigaṇhanti—

dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī”ti.

“Sādhu kho, mārisa moggallāna, buddhasaraṇagamanaṁ hoti …pe…

sādhu kho, mārisa moggallāna, dhammasaraṇagamanaṁ hoti …pe…

sādhu kho, mārisa moggallāna, saṅghasaraṇagamanaṁ hoti.

Saṅghasaraṇagamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Te aññe deve dasahi ṭhānehi adhigaṇhanti—

dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī”ti.

(…)

Then Sakka, lord of gods, with five hundred deities came up to Mahāmoggallāna, bowed, and stood to one side. Mahāmoggallāna said to him:

Atha kho sakko devānamindo pañcahi devatāsatehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:

“Lord of gods, it’s good to have experiential confidence in the Buddha:

“Sādhu kho, devānaminda, buddhe aveccappasādena samannāgamanaṁ hoti:

‘That Blessed One is perfected, a fully awakened Buddha … teacher of gods and humans, awakened, blessed.’

‘itipi so bhagavā …pe… satthā devamanussānaṁ buddho bhagavā’ti.

It’s the reason why some sentient beings, when their body breaks up, after death, are reborn in a good place, a heavenly realm.

Buddhe aveccappasādena samannāgamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

They surpass other gods in ten respects:

Te aññe deve dasahi ṭhānehi adhigaṇhanti—

divine life span, beauty, happiness, glory, sovereignty, sights, sounds, smells, tastes, and touches.

dibbena āyunā …pe… dibbehi phoṭṭhabbehi.

It’s good to have experiential confidence in the teaching …

Sādhu kho, devānaminda, dhamme aveccappasādena samannāgamanaṁ hoti:

‘svākkhāto bhagavatā dhammo …pe… paccattaṁ veditabbo viññūhī’ti.

Dhamme aveccappasādena samannāgamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti …pe….

It’s good to have experiential confidence in the Saṅgha …

Sādhu kho, devānaminda, saṅghe aveccappasādena samannāgamanaṁ hoti:

‘suppaṭipanno bhagavato sāvakasaṅgho …pe… lokassā’ti.

Saṅghe aveccappasādena samannāgamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti …pe….

It’s good to have the ethical conduct that’s loved by the noble ones …”

Sādhu kho, devānaminda, ariyakantehi sīlehi samannāgamanaṁ hoti akhaṇḍehi …pe… samādhisaṁvattanikehi.

Ariyakantehi sīlehi samannāgamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Te aññe deve dasahi ṭhānehi adhigaṇhanti—

dibbena āyunā …pe… dibbehi phoṭṭhabbehī”ti.

“My good Moggallāna, it’s good to have experiential confidence in the Buddha …”

“Sādhu kho, mārisa moggallāna, buddhe aveccappasādena samannāgamanaṁ hoti:

‘itipi so bhagavā …pe… satthā devamanussānaṁ buddho bhagavā’ti.

Buddhe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Te aññe deve dasahi ṭhānehi adhigaṇhanti—

dibbena āyunā …pe… dibbehi phoṭṭhabbehi.

Sādhu kho, mārisa moggallāna, dhamme aveccappasādena samannāgamanaṁ hoti:

‘svākkhāto bhagavatā dhammo …pe… paccattaṁ veditabbo viññūhī’ti.

Dhamme aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Te aññe deve dasahi ṭhānehi adhigaṇhanti—

dibbena āyunā …pe… dibbehi phoṭṭhabbehi.

Sādhu kho, mārisa moggallāna, saṅghe aveccappasādena samannāgamanaṁ hoti:

‘suppaṭipanno bhagavato sāvakasaṅgho …pe… lokassā’ti.

Saṅghe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti …pe….

Sādhu kho, mārisa moggallāna, ariyakantehi sīlehi samannāgamanaṁ hoti akhaṇḍehi …pe… samādhisaṁvattanikehi.

Ariyakantehi sīlehi samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Te aññe deve dasahi ṭhānehi adhigaṇhanti—

dibbena āyunā …pe… dibbehi phoṭṭhabbehī”ti.

(…)

Then Sakka, lord of gods, with six hundred deities …

Atha kho sakko devānamindo chahi devatāsatehi saddhiṁ …pe…

Then Sakka, lord of gods, with seven hundred deities …

atha kho sakko devānamindo sattahi devatāsatehi saddhiṁ …pe…

Then Sakka, lord of gods, with eight hundred deities …

atha kho sakko devānamindo aṭṭhahi devatāsatehi saddhiṁ …pe…

Then Sakka, lord of gods, with eighty thousand deities …

atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:

“Sādhu kho, devānaminda, buddhe aveccappasādena samannāgamanaṁ hoti:

‘itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā’ti.

Buddhe aveccappasādena samannāgamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Te aññe deve dasahi ṭhānehi adhigaṇhanti—

dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehi.

Sādhu kho, devānaminda, dhamme aveccappasādena samannāgamanaṁ hoti:

‘svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṁ veditabbo viññūhī’ti.

Dhamme aveccappasādena samannāgamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Te aññe deve dasahi ṭhānehi adhigaṇhanti—

dibbena āyunā …pe… dibbehi phoṭṭhabbehi.

Sādhu kho, devānaminda, saṅghe aveccappasādena samannāgamanaṁ hoti:

‘suppaṭipanno bhagavato sāvakasaṅgho, ujuppaṭipanno bhagavato sāvakasaṅgho, ñāyappaṭipanno bhagavato sāvakasaṅgho, sāmīcippaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassā’ti.

Saṅghe aveccappasādena samannāgamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Te aññe deve dasahi ṭhānehi adhigaṇhanti—

dibbena āyunā …pe… dibbehi phoṭṭhabbehi.

Sādhu kho, devānaminda, ariyakantehi sīlehi samannāgamanaṁ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi.

Ariyakantehi sīlehi samannāgamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Te aññe deve dasahi ṭhānehi adhigaṇhanti—

dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī”ti.

“Sādhu kho, mārisa moggallāna, buddhe aveccappasādena samannāgamanaṁ hoti:

‘itipi so bhagavā …pe… satthā devamanussānaṁ buddho bhagavā’ti.

Buddhe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Te aññe deve dasahi ṭhānehi adhigaṇhanti—

dibbena āyunā …pe… dibbehi phoṭṭhabbehi.

Sādhu kho, mārisa moggallāna, dhamme aveccappasādena samannāgamanaṁ hoti:

‘svākkhāto bhagavatā dhammo …pe… paccattaṁ veditabbo viññūhī’ti.

Dhamme aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Te aññe deve dasahi ṭhānehi adhigaṇhanti—

dibbena āyunā …pe… dibbehi phoṭṭhabbehi.

Sādhu kho, mārisa moggallāna, saṅghe aveccappasādena samannāgamanaṁ hoti:

‘suppaṭipanno bhagavato sāvakasaṅgho …pe… anuttaraṁ puññakkhettaṁ lokassā’ti.

Saṅghe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Te aññe deve dasahi ṭhānehi adhigaṇhanti—

dibbena āyunā …pe… dibbehi phoṭṭhabbehi.

Sādhu kho, mārisa moggallāna, ariyakantehi sīlehi samannāgamanaṁ hoti akhaṇḍehi …pe… samādhisaṁvattanikehi.

Ariyakantehi sīlehi samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Te aññe deve dasahi ṭhānehi adhigaṇhanti—

dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī”ti.