SN 38.12 A Question About Grasping – Upādānapañhāsutta

<< Click to Display Table of Contents >>

Navigation:  SN 35-44 The Group of Connected Discourses Beginning With the Six Sense Fields – Saḷāyatanavaggasaṁyutta > SN 38 Connected Discourses with Jambukhādaka – Jambukhādakasaṁyutta >

SN 38.12 A Question About Grasping – Upādānapañhāsutta

Linked Discourses 38.12 – Saṁyutta Nikāya 38.12

1. With Jambukhādaka – 1. Jambukhādakavagga

SN 38.12 A Question About Grasping – Upādānapañhāsutta

 

“Reverend Sāriputta, they speak of this thing called ‘grasping’.

“‘Upādānaṁ, upādānan’ti, āvuso sāriputta, vuccati.

What is grasping?”

Katamaṁ nu kho, āvuso, upādānan”ti?

“Reverend, there are these four kinds of grasping.

“Cattārimāni, āvuso, upādānāni.

Grasping at sensual pleasures, views, precepts and observances, and theories of a self.

Kāmupādānaṁ, diṭṭhupādānaṁ sīlabbatupādānaṁ, attavādupādānaṁ—

These are the four kinds of grasping.”

imāni kho, āvuso, cattāri upādānānī”ti.

“But, reverend, is there a path and a practice for completely understanding these four kinds of grasping?”

“Atthi panāvuso, maggo atthi paṭipadā, etesaṁ upādānānaṁ pahānāyā”ti?

“There is.” …

“Atthi kho, āvuso, maggo atthi paṭipadā, etesaṁ upādānānaṁ pahānāyā”ti.

“Katamo panāvuso, maggo katamā paṭipadā, etesaṁ upādānānaṁ pahānāyā”ti?

“Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo, etesaṁ upādānānaṁ pahānāya, seyyathidaṁ—

sammādiṭṭhi …pe… sammāsamādhi.

Ayaṁ kho, āvuso, maggo ayaṁ paṭipadā, etesaṁ upādānānaṁ pahānāyā”ti.

“Bhaddako, āvuso, maggo bhaddikā paṭipadā, etesaṁ upādānānaṁ pahānāya.

Alañca panāvuso sāriputta, appamādāyā”ti.