SN 37.6 Hostility – Upanāhīsutta

<< Click to Display Table of Contents >>

Navigation:  SN 35-44 The Group of Connected Discourses Beginning With the Six Sense Fields – Saḷāyatanavaggasaṁyutta > SN 37 Connected Discourses on Females – Mātugāmasaṁyutta >

SN 37.6 Hostility – Upanāhīsutta

Linked Discourses 37.6 – Saṁyutta Nikāya 37.6

1. Abbreviated Texts – 1. Paṭhamapeyyālavagga

SN 37.6 Hostility – Upanāhīsutta

 

“Pañcahi, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati.

Katamehi pañcahi?

“… They’re faithless, shameless, imprudent, hostile, and witless. …”

Assaddho ca hoti, ahiriko ca hoti, anottappī ca hoti, upanāhī ca hoti, duppañño ca hoti—

imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjatī”ti.