SN 36.27 Ascetics and Brahmins (1st) – Paṭhamasamaṇabrāhmaṇasutta

<< Click to Display Table of Contents >>

Navigation:  SN 35-44 The Group of Connected Discourses Beginning With the Six Sense Fields – Saḷāyatanavaggasaṁyutta > SN 36 Connected Discourses on Feelings – Vedanāsaṁyutta >

SN 36.27 Ascetics and Brahmins (1st) – Paṭhamasamaṇabrāhmaṇasutta

Linked Discourses 36.27 – Saṁyutta Nikāya 36.27

3. The Explanation of the Hundred and Eight – 3. Aṭṭhasatapariyāyavagga

SN 36.27 Ascetics and Brahmins (1st) – Paṭhamasamaṇabrāhmaṇasutta

 

Bhikkhū, there are these three feelings.

“Tisso imā, bhikkhave, vedanā.

What three?

Katamā tisso?

Pleasant, painful, and neutral feeling.

Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā.

There are ascetics and brahmins who don’t truly understand these three feelings’ gratification, drawback, and escape.

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṁ tissannaṁ vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti.

I don’t regard them as true ascetics and brahmins. Those venerables don’t realize the goal of life as an ascetic or brahmin, and don’t live having realized it with their own insight.

Na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.

There are ascetics and brahmins who do truly understand these three feelings’ gratification, drawback, and escape.

Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṁ tissannaṁ vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānanti.

I regard them as true ascetics and brahmins. Those venerables realize the goal of life as an ascetic or brahmin, and live having realized it with their own insight.”

Te kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthañca, diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantī”ti.