SN 36.21 With Sīvaka – Sīvakasutta

<< Click to Display Table of Contents >>

Navigation:  SN 35-44 The Group of Connected Discourses Beginning With the Six Sense Fields – Saḷāyatanavaggasaṁyutta > SN 36 Connected Discourses on Feelings – Vedanāsaṁyutta >

SN 36.21 With Sīvaka – Sīvakasutta

Linked Discourses 36.21 – Saṁyutta Nikāya 36.21

3. The Explanation of the Hundred and Eight – 3. Aṭṭhasatapariyāyavagga

SN 36.21 With Sīvaka – Sīvakasutta

 

At one time the Buddha was staying near Rājagaha, in the Bamboo Grove, the squirrels’ feeding ground.

Ekaṁ samayaṁ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.

Then the wanderer Moḷiyasīvaka went up to the Buddha and exchanged greetings with him.

Atha kho moḷiyasīvako paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṁ sammodi.

When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho moḷiyasīvako paribbājako bhagavantaṁ etadavoca:

“Master Gotama, there are some ascetics and brahmins who have this doctrine and view:

“santi, bho gotama, eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino:

‘Everything this individual experiences—pleasurable, painful, or neutral—is because of past deeds.’

‘yaṁ kiñcāyaṁ purisapuggalo paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā sabbaṁ taṁ pubbekatahetū’ti.

What does Master Gotama say about this?”

Idha bhavaṁ gotamo kimāhā”ti?

“Sīvaka, some feelings stem from bile disorders.

“Pittasamuṭṭhānānipi kho, sīvaka, idhekaccāni vedayitāni uppajjanti.

You can know this from your own personal experience,

Sāmampi kho etaṁ, sīvaka, veditabbaṁ yathā pittasamuṭṭhānānipi idhekaccāni vedayitāni uppajjanti.

and it is generally agreed to be true.

Lokassapi kho etaṁ, sīvaka, saccasammataṁ yathā pittasamuṭṭhānānipi idhekaccāni vedayitāni uppajjanti.

Since this is so, the ascetics and brahmins whose view is that

Tatra, sīvaka, ye te samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino:

everything an individual experiences is because of past deeds

‘yaṁ kiñcāyaṁ purisapuggalo paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā sabbaṁ taṁ pubbekatahetū’ti.

go beyond personal experience and beyond what is generally agreed to be true.

Yañca sāmaṁ ñātaṁ tañca atidhāvanti, yañca loke saccasammataṁ tañca atidhāvanti.

So those ascetics and brahmins are wrong, I say.

Tasmā tesaṁ samaṇabrāhmaṇānaṁ micchāti vadāmi.

Some feelings stem from phlegm disorders …

Semhasamuṭṭhānānipi kho, sīvaka …pe…

wind disorders …

vātasamuṭṭhānānipi kho, sīvaka …pe…

their conjunction …

sannipātikānipi kho, sīvaka …pe…

change in weather …

utupariṇāmajānipi kho, sīvaka …pe…

not taking care of yourself …

visamaparihārajānipi kho, sīvaka …pe…

overexertion …

opakkamikānipi kho, sīvaka …pe…

Some feelings are the result of past deeds.

kammavipākajānipi kho, sīvaka, idhekaccāni vedayitāni uppajjanti.

You can know this from your own personal experience,

Sāmampi kho etaṁ, sīvaka, veditabbaṁ.

Yathā kammavipākajānipi idhekaccāni vedayitāni uppajjanti;

and it is generally agreed to be true.

lokassapi kho etaṁ, sīvaka, saccasammataṁ.

Yathā kammavipākajānipi idhekaccāni vedayitāni uppajjanti;

Since this is so, the ascetics and brahmins whose view is that

tatra, sīvaka, ye te samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino:

everything an individual experiences is because of past deeds

‘yaṁ kiñcāyaṁ purisapuggalo paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā sabbaṁ taṁ pubbekatahetū’ti.

go beyond personal experience and beyond what is generally agreed to be true.

Yañca sāmaṁ ñātaṁ tañca atidhāvanti yañca loke saccasammataṁ tañca atidhāvanti.

So those ascetics and brahmins are wrong, I say.”

Tasmā ‘tesaṁ samaṇabrāhmaṇānaṁ micchā’ti vadāmī”ti.

When he said this, the wanderer Moḷiyasīvaka said to the Buddha,

Evaṁ vutte, moḷiyasīvako paribbājako bhagavantaṁ etadavoca:

“Excellent, Master Gotama! Excellent! …

“abhikkantaṁ, bho gotama, abhikkantaṁ, bho gotama …pe…

From this day forth, may Master Gotama remember me as a lay follower who has gone for refuge for life.”

upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatan”ti.

“Bile, phlegm, and wind,

“Pittaṁ semhañca vāto ca,

their conjunction, and the weather,

Sannipātā utūni ca;

not taking care of yourself, overexertion,

Visamaṁ opakkamikaṁ,

and the result of deeds is the eighth.”

Kammavipākena aṭṭhamī”ti.