SN 35.213–215 The Exterior and What’s Anicca in the Three Times – Bāhirātītādiyadaniccasutta

<< Click to Display Table of Contents >>

Navigation:  SN 35-44 The Group of Connected Discourses Beginning With the Six Sense Fields – Saḷāyatanavaggasaṁyutta > SN 35 Connected Discourses on the Six Sense Fields – Saḷāyatanasaṁyutta >

SN 35.213–215 The Exterior and What’s Anicca in the Three Times – Bāhirātītādiyadaniccasutta

Linked Discourses 35.213–215 – Saṁyutta Nikāya 35.213–215

17. Sixty Abbreviated Texts – 17. Saṭṭhipeyyālavagga

SN 35.213–215 The Exterior and What’s Anicca in the Three Times – Bāhirātītādiyadaniccasutta

 

Bhikkhū, in the past … future … present sights, sounds, smells, tastes, touches, and thoughts are anicca.

“Rūpā, bhikkhave, aniccā atītā anāgatā paccuppannā.

What’s anicca is suffering …”

Yadaniccaṁ, taṁ dukkhaṁ.

Yaṁ dukkhaṁ, tadanattā.

Yadanattā, taṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

Saddā …

gandhā …

rasā …

phoṭṭhabbā …

dhammā aniccā atītā anāgatā paccuppannā.

Yadaniccaṁ taṁ dukkhaṁ.

Yaṁ dukkhaṁ tadanattā.

Yadanattā taṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

Evaṁ passaṁ …pe…