SN 35.206 The Interior and What’s Anicca in the Present – Ajjhattapaccuppannayadaniccasutta

<< Click to Display Table of Contents >>

Navigation:  SN 35-44 The Group of Connected Discourses Beginning With the Six Sense Fields – Saḷāyatanavaggasaṁyutta > SN 35 Connected Discourses on the Six Sense Fields – Saḷāyatanasaṁyutta >

SN 35.206 The Interior and What’s Anicca in the Present – Ajjhattapaccuppannayadaniccasutta

Linked Discourses 35.206 – Saṁyutta Nikāya 35.206

17. Sixty Abbreviated Texts – 17. Saṭṭhipeyyālavagga

SN 35.206 The Interior and What’s Anicca in the Present – Ajjhattapaccuppannayadaniccasutta

 

Bhikkhū, in the present the eye, ear, nose, tongue, body, and mind are anicca.

“Cakkhu, bhikkhave, aniccaṁ paccuppannaṁ.

What’s anicca is suffering. …”

Yadaniccaṁ, taṁ dukkhaṁ.

Yaṁ dukkhaṁ, tadanattā.

Yadanattā taṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ …pe…

jivhā aniccā paccuppannā.

Yadaniccaṁ, taṁ dukkhaṁ.

Yaṁ dukkhaṁ, tadanattā.

Yadanattā, taṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ …pe…

mano anicco paccuppanno.

Yadaniccaṁ taṁ dukkhaṁ.

Yaṁ dukkhaṁ tadanattā.

Yadanattā, taṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

Evaṁ passaṁ …pe…