SN 35.177–179 Desire, Etc. for the Anicca Exterior – Bāhirāniccachandādisutta

<< Click to Display Table of Contents >>

Navigation:  SN 35-44 The Group of Connected Discourses Beginning With the Six Sense Fields – Saḷāyatanavaggasaṁyutta > SN 35 Connected Discourses on the Six Sense Fields – Saḷāyatanasaṁyutta >

SN 35.177–179 Desire, Etc. for the Anicca Exterior – Bāhirāniccachandādisutta

Linked Discourses 35.177–179 – Saṁyutta Nikāya 35.177–179

17. Sixty Abbreviated Texts – 17. Saṭṭhipeyyālavagga

SN 35.177–179 Desire, Etc. for the Anicca Exterior – Bāhirāniccachandādisutta

 

Bhikkhū, you should give up desire … greed … desire and greed for what is anicca.

“Yaṁ, bhikkhave, aniccaṁ, tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.

And what is anicca?

Kiñca, bhikkhave, aniccaṁ?

Sights, sounds, smells, tastes, touches, and thoughts are anicca …”

Rūpā, bhikkhave, aniccā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.

Saddā aniccā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.

Gandhā aniccā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.

Rasā aniccā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.

Phoṭṭhabbā aniccā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.

Dhammā aniccā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.