SN 35.167 Giving Up View of Self – Attānudiṭṭhipahānasutta

<< Click to Display Table of Contents >>

Navigation:  SN 35-44 The Group of Connected Discourses Beginning With the Six Sense Fields – Saḷāyatanavaggasaṁyutta > SN 35 Connected Discourses on the Six Sense Fields – Saḷāyatanasaṁyutta >

SN 35.167 Giving Up View of Self – Attānudiṭṭhipahānasutta

Linked Discourses 35.167 – Saṁyutta Nikāya 35.167

16. The End of Relishing – 16. Nandikkhayavagga

SN 35.167 Giving Up View of Self – Attānudiṭṭhipahānasutta

 

Then a bhikkhu went up to the Buddha …

Atha kho aññataro bhikkhu …pe…

and said to him:

etadavoca:

“Sir, how does one know and see so that view of self is given up?”

“kathaṁ nu kho, bhante, jānato kathaṁ passato attānudiṭṭhi pahīyatī”ti?

Bhikkhu, knowing and seeing the eye, sights, eye consciousness, and eye contact as not-self, view of self is given up. …

“Cakkhuṁ kho, bhikkhu, anattato jānato passato attānudiṭṭhi pahīyati.

Rūpe anattato jānato passato attānudiṭṭhi pahīyati.

Cakkhuviññāṇaṁ anattato jānato passato attānudiṭṭhi pahīyati.

Cakkhusamphassaṁ anattato jānato passato attānudiṭṭhi pahīyati.

Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattato jānato passato attānudiṭṭhi pahīyati …pe…

jivhaṁ anattato jānato passato attānudiṭṭhi pahīyati …pe…

manaṁ anattato jānato passato attānudiṭṭhi pahīyati.

Dhamme …

manoviññāṇaṁ …

manosamphassaṁ …

And also knowing and seeing the pleasant, painful, or neutral feeling that arises conditioned by mind contact as not-self, view of self is given up.”

yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattato jānato passato attānudiṭṭhi pahīyatī”ti.

Dvādasamaṁ.

Nandikkhayavaggo paṭhamo.

Tassuddānaṁ

Nandikkhayena cattāro,

jīvakambavane duve;