SN 35.137 Liking Sights (2nd) – Dutiyarūpārāmasutta

<< Click to Display Table of Contents >>

Navigation:  SN 35-44 The Group of Connected Discourses Beginning With the Six Sense Fields – Saḷāyatanavaggasaṁyutta > SN 35 Connected Discourses on the Six Sense Fields – Saḷāyatanasaṁyutta >

SN 35.137 Liking Sights (2nd) – Dutiyarūpārāmasutta

Linked Discourses 35.137 – Saṁyutta Nikāya 35.137

14. At Devadaha – 14. Devadahavagga

SN 35.137 Liking Sights (2nd) – Dutiyarūpārāmasutta

 

Bhikkhū, gods and humans like sights, they love them and enjoy them.

“Rūpārāmā, bhikkhave, devamanussā rūparatā rūpasammuditā.

But when sights perish, fade away, and cease, gods and humans live in suffering. …

Rūpavipariṇāmavirāganirodhā dukkhā, bhikkhave, devamanussā viharanti.

Saddārāmā …

gandhārāmā …

rasārāmā …

phoṭṭhabbārāmā …

dhammārāmā, bhikkhave, devamanussā dhammaratā dhammasammuditā.

Dhammavipariṇāmavirāganirodhā dukkhā, bhikkhave, devamanussā viharanti.

The Realized One has truly understood the origin, ending, gratification, drawback, and escape of sights, so he doesn’t like, love, or enjoy them.

Tathāgato ca, bhikkhave, arahaṁ sammāsambuddho rūpānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā na rūpārāmo na rūparato na rūpasammudito.

When sights perish, fade away, and cease, the Realized One lives happily. …”

Rūpavipariṇāmavirāganirodhā sukho, bhikkhave, tathāgato viharati.

Saddānaṁ …

gandhānaṁ …

rasānaṁ …

phoṭṭhabbānaṁ …

dhammānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā na dhammārāmo na dhammarato na dhammasammudito.

Dhammavipariṇāmavirāganirodhā sukho, bhikkhave, tathāgato viharatī”ti.