SN 35.131 Nakula’s Father – Nakulapitusutta

<< Click to Display Table of Contents >>

Navigation:  SN 35-44 The Group of Connected Discourses Beginning With the Six Sense Fields – Saḷāyatanavaggasaṁyutta > SN 35 Connected Discourses on the Six Sense Fields – Saḷāyatanasaṁyutta >

SN 35.131 Nakula’s Father – Nakulapitusutta

Linked Discourses 35.131 – Saṁyutta Nikāya 35.131

13. Householders – 13. Gahapativagga

SN 35.131 Nakula’s Father – Nakulapitusutta

 

At one time the Buddha was staying in the land of the Bhaggas on Crocodile Hill, in the deer park at Bhesakaḷā’s Wood.

Ekaṁ samayaṁ bhagavā bhaggesu viharati susumāragire bhesakaḷāvane migadāye.

Then the householder Nakula’s father went up to the Buddha … and asked him,

Atha kho nakulapitā gahapati yena bhagavā tenupasaṅkami …pe… ekamantaṁ nisinno kho nakulapitā gahapati bhagavantaṁ etadavoca:

“What is the cause, sir, what is the reason why some sentient beings aren’t fully extinguished in the present life?

“ko nu kho, bhante, hetu, ko paccayo yena m’idhekacce sattā diṭṭheva dhamme no parinibbāyanti?

What is the cause, sir, what is the reason why some sentient beings are fully extinguished in the present life?” …

Ko pana, bhante, hetu, ko paccayo yena m’idhekacce sattā diṭṭheva dhamme parinibbāyantī”ti?

(This should be told in full as in SN 35.118.)

“Santi kho, gahapati, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati.

Tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ.

Saupādāno, gahapati, bhikkhu no parinibbāyati …pe…

santi kho, gahapati, jivhāviññeyyā rasā …pe…

santi kho, gahapati, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati.

Tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ.

Saupādāno, gahapati, bhikkhu no parinibbāyati.

Ayaṁ kho, gahapati, hetu ayaṁ paccayo yena m’idhekacce sattā diṭṭheva dhamme no parinibbāyanti.

Santi ca kho, gahapati, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati.

Tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti, na tadupādānaṁ.

Anupādāno, gahapati, bhikkhu parinibbāyati …pe…

santi kho, gahapati, jivhāviññeyyā rasā …pe…

santi kho, gahapati, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati.

Tassa taṁ nābhinandato nābhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti na tadupādānaṁ.

Anupādāno, gahapati, bhikkhu parinibbāyati.

Ayaṁ kho, gahapati, hetu, ayaṁ paccayo yena m’idhekacce sattā diṭṭheva dhamme parinibbāyantī”ti.