SN 35.114 Māra’s Snare (1st) – Paṭhamamārapāsasutta

<< Click to Display Table of Contents >>

Navigation:  SN 35-44 The Group of Connected Discourses Beginning With the Six Sense Fields – Saḷāyatanavaggasaṁyutta > SN 35 Connected Discourses on the Six Sense Fields – Saḷāyatanasaṁyutta >

SN 35.114 Māra’s Snare (1st) – Paṭhamamārapāsasutta

Linked Discourses 35.114 – Saṁyutta Nikāya 35.114

12. The World and the Kinds of Sensual Stimulation – 12. Lokakāmaguṇavagga

SN 35.114 Māra’s Snare (1st) – Paṭhamamārapāsasutta

 

Bhikkhū, there are sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.

“Santi, bhikkhave, cakkhuviññeyyā rūpā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

If a bhikkhu approves, welcomes, and keeps clinging to them,

Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati—

they’re called a bhikkhu trapped in Māra’s lair, fallen under Māra’s sway, and caught in Māra’s snare.

ayaṁ vuccati, bhikkhave, bhikkhu āvāsagato mārassa, mārassa vasaṁ gato, paṭimukkassa mārapāso.

They’re bound by Māra’s bonds, and the Wicked One can do what he wants with them.

Baddho so mārabandhanena yathākāmakaraṇīyo pāpimato …pe….

There are sounds … smells … tastes … touches …

Santi, bhikkhave, jivhāviññeyyā rasā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati—

ayaṁ vuccati, bhikkhave, bhikkhu āvāsagato mārassa, mārassa vasaṁ gato, paṭimukkassa mārapāso. Baddho so mārabandhanena …pe….

There are thoughts known by the mind that are likable, desirable, agreeable, pleasant, sensual, and arousing.

Santi, bhikkhave, manoviññeyyā dhammā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

If a bhikkhu approves, welcomes, and keep clinging to them,

Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati—

they’re called a bhikkhu trapped in Māra’s lair, fallen under Māra’s sway, and caught in Māra’s snare.

ayaṁ vuccati, bhikkhave, bhikkhu āvāsagato mārassa, mārassa vasaṁ gato, paṭimukkassa mārapāso.

They’re bound by Māra, and the Wicked One can do what he wants with them.

Baddho so mārabandhanena yathākāmakaraṇīyo pāpimato …pe…

There are sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.

Santi ca kho, bhikkhave, cakkhuviññeyyā rūpā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

If a bhikkhu doesn’t approve, welcome, and keep clinging to them,

Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati—

they’re called a bhikkhu not trapped in Māra’s lair, not fallen under Māra’s sway, and released from Māra’s snare.

ayaṁ vuccati, bhikkhave, bhikkhu nāvāsagato mārassa, na mārassa vasaṁ gato, ummukkassa mārapāso.

They’re free from Māra’s bonds, and the Wicked One cannot do what he wants with them.

Mutto so mārabandhanena na yathākāmakaraṇīyo pāpimato …pe….

There are sounds … smells … tastes … touches …

Santi, bhikkhave, jivhāviññeyyā rasā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati—

ayaṁ vuccati, bhikkhave, bhikkhu nāvāsagato mārassa, na mārassa vasaṁ gato, ummukkassa mārapāso. Mutto so mārabandhanena na yathākāmakaraṇīyo pāpimato …pe….

There are thoughts known by the mind that are likable, desirable, agreeable, pleasant, sensual, and arousing.

Santi, bhikkhave, manoviññeyyā dhammā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

If a bhikkhu doesn’t approve, welcome, and keep clinging to them,

Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati—

they’re called a bhikkhu not trapped in Māra’s lair, not fallen under Māra’s sway, and released from Māra’s snare.

ayaṁ vuccati, bhikkhave, bhikkhu nāvāsagato mārassa, na mārassa vasaṁ gato, ummukkassa mārapāso.

They’re free from Māra’s bonds, and the Wicked One cannot do what he wants with them.”

Mutto so mārabandhanena na yathākāmakaraṇīyo pāpimato”ti.