SN 35.78 With Rādha on Not-Self – Rādhaanattasutta

<< Click to Display Table of Contents >>

Navigation:  SN 35-44 The Group of Connected Discourses Beginning With the Six Sense Fields – Saḷāyatanavaggasaṁyutta > SN 35 Connected Discourses on the Six Sense Fields – Saḷāyatanasaṁyutta >

SN 35.78 With Rādha on Not-Self – Rādhaanattasutta

Linked Discourses 35.78 – Saṁyutta Nikāya 35.78

8. Sick – 8. Gilānavagga

SN 35.78 With Rādha on Not-Self – Rādhaanattasutta

 

“Rādha, you should give up desire for what is not-self. …”

“Yo kho, rādha, anattā tatra te chando pahātabbo.

Ko ca, rādha, anattā?

Cakkhu kho, rādha, anattā. Tatra te chando pahātabbo.

Rūpā …

cakkhuviññāṇaṁ …

cakkhusamphasso …

yampidaṁ cakkhusamphassapaccayā …pe…

mano anattā …

dhammā …

manoviññāṇaṁ …

manosamphasso …

yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattā. Tatra te chando pahātabbo.

Yo kho, rādha, anattā tatra te chando pahātabbo”ti.