SN 35.59 Uprooting Tendencies – Anusayasamugghātasutta

<< Click to Display Table of Contents >>

Navigation:  SN 35-44 The Group of Connected Discourses Beginning With the Six Sense Fields – Saḷāyatanavaggasaṁyutta > SN 35 Connected Discourses on the Six Sense Fields – Saḷāyatanasaṁyutta >

SN 35.59 Uprooting Tendencies – Anusayasamugghātasutta

Linked Discourses 35.59 – Saṁyutta Nikāya 35.59

6. Ignorance – 6. Avijjāvagga

SN 35.59 Uprooting Tendencies – Anusayasamugghātasutta

 

“Sir, how does one know and see so that the underlying tendencies are uprooted?” …

“Kathaṁ nu kho …pe…

anusayā samugghātaṁ gacchantī”ti?

“Cakkhuṁ kho, bhikkhu, anattato jānato passato anusayā samugghātaṁ gacchanti …pe…

sotaṁ …

ghānaṁ …

jivhaṁ …

kāyaṁ …

manaṁ …

dhamme …

manoviññāṇaṁ …

manosamphassaṁ …

yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattato jānato passato anusayā samugghātaṁ gacchanti.

Evaṁ kho, bhikkhu, jānato evaṁ passato anusayā samugghātaṁ gacchantī”ti.