SN 35.52 Disturbed – Upassaṭṭhasutta

<< Click to Display Table of Contents >>

Navigation:  SN 35-44 The Group of Connected Discourses Beginning With the Six Sense Fields – Saḷāyatanavaggasaṁyutta > SN 35 Connected Discourses on the Six Sense Fields – Saḷāyatanasaṁyutta >

SN 35.52 Disturbed – Upassaṭṭhasutta

Linked Discourses 35.52 – Saṁyutta Nikāya 35.52

5. All is Anicca5. Sabbaaniccavagga

SN 35.52 Disturbed – Upassaṭṭhasutta

 

Bhikkhū, all is disturbed.

“Sabbaṁ, bhikkhave, upassaṭṭhaṁ.

And what is the all that is disturbed?

Kiñca, bhikkhave, sabbaṁ upassaṭṭhaṁ?

The eye, sights, eye consciousness, and eye contact are disturbed.

Cakkhu, bhikkhave, upassaṭṭhaṁ, rūpā upassaṭṭhā, cakkhuviññāṇaṁ upassaṭṭhaṁ, cakkhusamphasso upassaṭṭho.

And the pleasant, painful, or neutral feeling that arises conditioned by eye contact is also disturbed.

Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi upassaṭṭhaṁ …pe…

The ear … nose … tongue …

jivhā upassaṭṭhā, rasā upassaṭṭhā, jivhāviññāṇaṁ upassaṭṭhaṁ, jivhāsamphasso upassaṭṭho.

Yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi upassaṭṭhaṁ.

body …

Kāyo upassaṭṭho …

The mind, thoughts, mind consciousness, and mind contact are disturbed.

mano upassaṭṭho, dhammā upassaṭṭhā, manoviññāṇaṁ upassaṭṭhaṁ, manosamphasso upassaṭṭho.

And the pleasant, painful, or neutral feeling that arises conditioned by mind contact is also disturbed.

Yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi upassaṭṭhaṁ.

Seeing this, a learned noble disciple grows disillusioned …

Evaṁ passaṁ, bhikkhave, sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati.

Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati …pe…

manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati.

Yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.

Nibbindaṁ virajjati; virāgā vimuccati; vimuttasmiṁ vimuttamiti ñāṇaṁ hoti.

They understand: ‘Rebirth is ended, the spiritual journey has been completed, what had to be done has been done, there is no return to any state of existence.’”

‘Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā’ti pajānātī”ti.

Dasamaṁ.

Sabbaaniccavaggo pañcamo.

Tassuddānaṁ

Aniccaṁ dukkhaṁ anattā,

abhiññeyyaṁ pariññeyyaṁ;

Pahātabbaṁ sacchikātabbaṁ,

abhiññeyyapariññeyyaṁ;

Upaddutaṁ upassaṭṭhaṁ,

vaggo tena pavuccatīti.

Saḷāyatanavagge paṭhamapaṇṇāsako samatto.

Tassa vagguddānaṁ

Aniccavaggaṁ yamakaṁ,