SN 35.30 The Practice Fit for Uprooting – Samugghātasāruppasutta

<< Click to Display Table of Contents >>

Navigation:  SN 35-44 The Group of Connected Discourses Beginning With the Six Sense Fields – Saḷāyatanavaggasaṁyutta > SN 35 Connected Discourses on the Six Sense Fields – Saḷāyatanasaṁyutta >

SN 35.30 The Practice Fit for Uprooting – Samugghātasāruppasutta

Linked Discourses 35.30 – Saṁyutta Nikāya 35.30

3. All – 3. Sabbavagga

SN 35.30 The Practice Fit for Uprooting – Samugghātasāruppasutta

 

Bhikkhū, I will teach you the practice fit for uprooting all identifying.

“Sabbamaññitasamugghātasāruppaṁ vo, bhikkhave, paṭipadaṁ desessāmi.

Listen and pay close attention, I will speak. …

Taṁ suṇātha, sādhukaṁ manasi karotha, bhāsissāmīti.

And what is the practice fit for uprooting all identifying?

Katamā ca sā, bhikkhave, sabbamaññitasamugghātasāruppā paṭipadā?

It’s when a bhikkhu does not identify with the eye, does not identify regarding the eye, does not identify as the eye, and does not identify ‘the eye is mine.’

Idha, bhikkhave, bhikkhu cakkhuṁ na maññati, cakkhusmiṁ na maññati, cakkhuto na maññati, cakkhuṁ meti na maññati.

They don’t identify with sights, they don’t identify regarding sights, they don’t identify as sights, and they don’t identify ‘sights are mine.’

Rūpe na maññati, rūpesu na maññati, rūpato na maññati, rūpā meti na maññati.

They don’t identify with eye consciousness …

Cakkhuviññāṇaṁ na maññati, cakkhuviññāṇasmiṁ na maññati, cakkhuviññāṇato na maññati, cakkhuviññāṇaṁ meti na maññati.

eye contact …

Cakkhusamphassaṁ na maññati, cakkhusamphassasmiṁ na maññati, cakkhusamphassato na maññati, cakkhusamphasso meti na maññati.

They don’t identify with the pleasant, painful, or neutral feeling that arises conditioned by eye contact. They don’t identify regarding that, they don’t identify as that, and they don’t identify ‘that is mine.’

Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na maññati, tasmimpi na maññati, tatopi na maññati, taṁ meti na maññati …pe…

They don’t identify with the ear … nose … tongue …

jivhaṁ na maññati, jivhāya na maññati, jivhāto na maññati, jivhā meti na maññati.

Rase na maññati, rasesu na maññati, rasato na maññati, rasā meti na maññati.

Jivhāviññāṇaṁ na maññati, jivhāviññāṇasmiṁ na maññati, jivhāviññāṇato na maññati, jivhāviññāṇaṁ meti na maññati.

Jivhāsamphassaṁ na maññati, jivhāsamphassasmiṁ na maññati, jivhāsamphassato na maññati, jivhāsamphasso meti na maññati.

body …

Yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na maññati, tasmimpi na maññati, tatopi na maññati, taṁ meti na maññati …pe…

mind …

manaṁ na maññati, manasmiṁ na maññati, manato na maññati, mano meti na maññati.

Dhamme na maññati, dhammesu na maññati, dhammato na maññati, dhammā meti na maññati.

Manoviññāṇaṁ na maññati, manoviññāṇasmiṁ na maññati, manoviññāṇato na maññati, manoviññāṇaṁ meti na maññati.

Manosamphassaṁ na maññati, manosamphassasmiṁ na maññati, manosamphassato na maññati, manosamphasso meti na maññati.

They don’t identify with the pleasant, painful, or neutral feeling that arises conditioned by mind contact. They don’t identify regarding that, they don’t identify as that, and they don’t identify ‘that is mine.’

Yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na maññati, tasmimpi na maññati, tatopi na maññati, taṁ meti na maññati.

They don’t identify with all, they don’t identify regarding all, they don’t identify as all, and they don’t identify ‘all is mine.’

Sabbaṁ na maññati, sabbasmiṁ na maññati, sabbato na maññati, sabbaṁ meti na maññati.

Not identifying, they don’t grasp at anything in the world.

So evaṁ amaññamāno na ca kiñci loke upādiyati.

Not grasping, they’re not anxious. Not being anxious, they personally become extinguished.

Anupādiyaṁ na paritassati. Aparitassaṁ paccattaññeva parinibbāyati.

They understand: ‘Rebirth is ended, the spiritual journey has been completed, what had to be done has been done, there is no return to any state of existence.’

‘Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā’ti pajānāti.

This is the practice fit for uprooting all identifying.”

Ayaṁ kho sā, bhikkhave, sabbamaññitasamugghātasāruppā paṭipadā”ti.