SN 35.26 Without Completely Understanding (1st) – Paṭhamaaparijānanasutta

<< Click to Display Table of Contents >>

Navigation:  SN 35-44 The Group of Connected Discourses Beginning With the Six Sense Fields – Saḷāyatanavaggasaṁyutta > SN 35 Connected Discourses on the Six Sense Fields – Saḷāyatanasaṁyutta >

SN 35.26 Without Completely Understanding (1st) – Paṭhamaaparijānanasutta

Linked Discourses 35.26 – Saṁyutta Nikāya 35.26

3. All – 3. Sabbavagga

SN 35.26 Without Completely Understanding (1st) – Paṭhamaaparijānanasutta

 

Bhikkhū, without directly knowing and completely understanding the all, without dispassion for it and giving it up, you can’t end suffering.

“Sabbaṁ, bhikkhave, anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.

And what is the all, without directly knowing and completely understanding which, without dispassion for it and giving it up, you can’t end suffering?

Kiñca, bhikkhave, anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya?

Without directly knowing and completely understanding the eye, without dispassion for it and giving it up, you can’t end suffering.

Cakkhuṁ, bhikkhave, anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.

Without directly knowing and completely understanding sights …

Rūpe anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.

eye consciousness …

Cakkhuviññāṇaṁ anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.

eye contact …

Cakkhusamphassaṁ anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.

painful, pleasant, or neutral feeling that arises conditioned by eye contact, without dispassion for it and giving it up, you can’t end suffering.

Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya …pe…

Without directly knowing and completely understanding the ear … the nose … the tongue …

jivhaṁ anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.

Rase …pe…

jivhāviññāṇaṁ …pe…

jivhāsamphassaṁ …pe…

yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.

the body …

Kāyaṁ …pe…

the mind, without dispassion for it and giving it up, you can’t end suffering.

manaṁ anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.

Without directly knowing and completely understanding thoughts …

Dhamme …pe…

mind consciousness …

manoviññāṇaṁ …pe…

mind contact …

manosamphassaṁ …pe…

painful, pleasant, or neutral feeling that arises conditioned by mind contact, without dispassion for it and giving it up, you can’t end suffering.

yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.

This is the all, without directly knowing and completely understanding which, without dispassion for it and giving it up, you can’t end suffering.

Idaṁ kho, bhikkhave, sabbaṁ anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.

By directly knowing and completely understanding the all, having dispassion for it and giving it up, you can end suffering.

Sabbañca kho, bhikkhave, abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya.

And what is the all, directly knowing and completely understanding which, having dispassion for it and giving it up, you can end suffering?

Kiñca, bhikkhave, sabbaṁ abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya?

By directly knowing and completely understanding the eye …

Cakkhuṁ, bhikkhave, abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya.

Rūpe abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya.

Cakkhuviññāṇaṁ abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya.

Cakkhusamphassaṁ abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya.

Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya …pe…

the ear … the nose … the tongue …

jivhaṁ abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya.

Rase …pe…

jivhāviññāṇaṁ …pe…

jivhāsamphassaṁ …pe…

yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya.

the body …

Kāyaṁ …pe…

the mind, having dispassion for it and giving it up, you can end suffering.

manaṁ abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya.

By directly knowing and completely understanding thoughts …

Dhamme …pe…

mind consciousness …

manoviññāṇaṁ …pe…

mind contact …

manosamphassaṁ …pe…

painful, pleasant, or neutral feeling that arises conditioned by mind contact, having dispassion for it and giving it up, you can end suffering.

yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya.

This is the all, directly knowing and completely understanding which, having dispassion for it and giving it up, you can end suffering.”

Idaṁ kho, bhikkhave, sabbaṁ abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāyā”ti.