SN 35.17 If There Were No Gratification (Interior) – Paṭhamanoceassādasutta

<< Click to Display Table of Contents >>

Navigation:  SN 35-44 The Group of Connected Discourses Beginning With the Six Sense Fields – Saḷāyatanavaggasaṁyutta > SN 35 Connected Discourses on the Six Sense Fields – Saḷāyatanasaṁyutta >

SN 35.17 If There Were No Gratification (Interior) – Paṭhamanoceassādasutta

Linked Discourses 35.17 – Saṁyutta Nikāya 35.17

2. Pairs – 2. Yamakavagga

SN 35.17 If There Were No Gratification (Interior) – Paṭhamanoceassādasutta

 

Bhikkhū, if there were no gratification in the eye, sentient beings wouldn’t love it.

“No cedaṁ, bhikkhave, cakkhussa assādo abhavissa, nayidaṁ sattā cakkhusmiṁ sārajjeyyuṁ.

But since there is gratification in the eye, sentient beings do love it.

Yasmā ca kho, bhikkhave, atthi cakkhussa assādo tasmā sattā cakkhusmiṁ sārajjanti.

If the eye had no drawback, sentient beings wouldn’t grow disillusioned with it.

No cedaṁ, bhikkhave, cakkhussa ādīnavo abhavissa, nayidaṁ sattā cakkhusmiṁ nibbindeyyuṁ.

But since the eye has a drawback, sentient beings do grow disillusioned with it.

Yasmā ca kho, bhikkhave, atthi cakkhussa ādīnavo tasmā sattā cakkhusmiṁ nibbindanti.

If there were no escape from the eye, sentient beings wouldn’t escape from it.

No cedaṁ, bhikkhave, cakkhussa nissaraṇaṁ abhavissa, nayidaṁ sattā cakkhusmā nissareyyuṁ.

But since there is an escape from the eye, sentient beings do escape from it.

Yasmā ca kho, bhikkhave, atthi cakkhussa nissaraṇaṁ tasmā sattā cakkhusmā nissaranti.

If there were no gratification in the ear …

No cedaṁ, bhikkhave, sotassa assādo abhavissa …

nose …

no cedaṁ, bhikkhave, ghānassa assādo abhavissa …

tongue …

no cedaṁ, bhikkhave, jivhāya assādo abhavissa, nayidaṁ sattā jivhāya sārajjeyyuṁ.

Yasmā ca kho, bhikkhave, atthi jivhāya assādo, tasmā sattā jivhāya sārajjanti.

No cedaṁ, bhikkhave, jivhāya ādīnavo abhavissa, nayidaṁ sattā jivhāya nibbindeyyuṁ.

Yasmā ca kho, bhikkhave, atthi jivhāya ādīnavo, tasmā sattā jivhāya nibbindanti.

No cedaṁ, bhikkhave, jivhāya nissaraṇaṁ abhavissa, nayidaṁ sattā jivhāya nissareyyuṁ.

Yasmā ca kho, bhikkhave, atthi jivhāya nissaraṇaṁ, tasmā sattā jivhāya nissaranti.

body …

No cedaṁ, bhikkhave, kāyassa assādo abhavissa …

mind, sentient beings wouldn’t love it.

no cedaṁ, bhikkhave, manassa assādo abhavissa, nayidaṁ sattā manasmiṁ sārajjeyyuṁ.

But since there is gratification in the mind, sentient beings do love it.

Yasmā ca kho, bhikkhave, atthi manassa assādo, tasmā sattā manasmiṁ sārajjanti.

If the mind had no drawback, sentient beings wouldn’t grow disillusioned with it.

No cedaṁ, bhikkhave, manassa ādīnavo abhavissa, nayidaṁ sattā manasmiṁ nibbindeyyuṁ.

But since the mind has a drawback, sentient beings do grow disillusioned with it.

Yasmā ca kho, bhikkhave, atthi manassa ādīnavo, tasmā sattā manasmiṁ nibbindanti.

If there were no escape from the mind, sentient beings wouldn’t escape from it.

No cedaṁ, bhikkhave, manassa nissaraṇaṁ abhavissa, nayidaṁ sattā manasmā nissareyyuṁ.

But since there is an escape from the mind, sentient beings do escape from it.

Yasmā ca kho, bhikkhave, atthi manassa nissaraṇaṁ, tasmā sattā manasmā nissaranti.

As long as sentient beings don’t truly understand these six interior sense fields’ gratification, drawback, and escape for what they are, they haven’t escaped from this world—with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans—and they don’t live detached, liberated, with a mind free of limits.

Yāvakīvañca, bhikkhave, sattā imesaṁ channaṁ ajjhattikānaṁ āyatanānaṁ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññaṁsu, neva tāva, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaññuttā vippamuttā vimariyādīkatena cetasā vihariṁsu.

But when sentient beings truly understand these six interior sense fields’ gratification, drawback, and escape for what they are, they’ve escaped from this world—with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans—and they live detached, liberated, with a mind free of limits.”

Yato ca kho, bhikkhave, sattā imesaṁ channaṁ ajjhattikānaṁ āyatanānaṁ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññaṁsu, atha, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaññuttā vippamuttā vimariyādīkatena cetasā viharantī”ti.