SN 35.14 Before My Awakening (Exterior) – Dutiyapubbesambodhasutta

<< Click to Display Table of Contents >>

Navigation:  SN 35-44 The Group of Connected Discourses Beginning With the Six Sense Fields – Saḷāyatanavaggasaṁyutta > SN 35 Connected Discourses on the Six Sense Fields – Saḷāyatanasaṁyutta >

SN 35.14 Before My Awakening (Exterior) – Dutiyapubbesambodhasutta

Linked Discourses 35.14 – Saṁyutta Nikāya 35.14

2. Pairs – 2. Yamakavagga

SN 35.14 Before My Awakening (Exterior) – Dutiyapubbesambodhasutta

 

Bhikkhū, before my awakening—when I was still unawakened but intent on awakening—I thought:

“Pubbeva me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi:

‘What’s the gratification, the drawback, and the escape when it comes to sights …

‘ko nu kho rūpānaṁ assādo, ko ādīnavo, kiṁ nissaraṇaṁ?

sounds …

Ko saddānaṁ …pe…

smells …

ko gandhānaṁ …

tastes …

ko rasānaṁ …

touches …

ko phoṭṭhabbānaṁ …

and thoughts?’ …”

ko dhammānaṁ assādo, ko ādīnavo, kiṁ nissaraṇan’ti?

Tassa mayhaṁ, bhikkhave, etadahosi:

‘yaṁ kho rūpe paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ rūpānaṁ assādo.

Yaṁ rūpā aniccā dukkhā vipariṇāmadhammā, ayaṁ rūpānaṁ ādīnavo.

Yo rūpesu chandarāgavinayo chandarāgappahānaṁ, idaṁ rūpānaṁ nissaraṇaṁ.

Yaṁ sadde …

gandhe …

rase …

phoṭṭhabbe …

yaṁ dhamme paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ dhammānaṁ assādo.

Yaṁ dhammā aniccā dukkhā vipariṇāmadhammā, ayaṁ dhammānaṁ ādīnavo.

Yo dhammesu chandarāgavinayo chandarāgappahānaṁ, idaṁ dhammānaṁ nissaraṇan’ti.

Yāvakīvañcāhaṁ, bhikkhave, imesaṁ channaṁ bāhirānaṁ āyatanānaṁ evaṁ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññāsiṁ, neva tāvāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ.

Yato ca khvāhaṁ, bhikkhave, imesaṁ channaṁ bāhirānaṁ āyatanānaṁ evaṁ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññāsiṁ, athāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ.

Ñāṇañca pana me dassanaṁ udapādi:

‘akuppā me vimutti, ayamantimā jāti, natthi dāni punabbhavo’”ti.