SN 35.10 The Exterior as Anicca in the Three Times – Bāhirāniccātītānāgatasutta

<< Click to Display Table of Contents >>

Navigation:  SN 35-44 The Group of Connected Discourses Beginning With the Six Sense Fields – Saḷāyatanavaggasaṁyutta > SN 35 Connected Discourses on the Six Sense Fields – Saḷāyatanasaṁyutta >

SN 35.10 The Exterior as Anicca in the Three Times – Bāhirāniccātītānāgatasutta

Linked Discourses 35.10 – Saṁyutta Nikāya 35.10

1. Anicca1. Aniccavagga

SN 35.10 The Exterior as Anicca in the Three Times – Bāhirāniccātītānāgatasutta

 

Bhikkhū, sights of the past and future are anicca,

“Rūpā, bhikkhave, aniccā atītānāgatā;

let alone the present. …”

ko pana vādo paccuppannānaṁ.

Evaṁ passaṁ, bhikkhave, sutavā ariyasāvako atītesu rūpesu anapekkho hoti;

anāgate rūpe nābhinandati;

paccuppannānaṁ rūpānaṁ nibbidāya virāgāya nirodhāya paṭipanno hoti.

Saddā …

gandhā …

rasā …

phoṭṭhabbā …

dhammā aniccā atītānāgatā;

ko pana vādo paccuppannānaṁ.

Evaṁ passaṁ, bhikkhave, sutavā ariyasāvako atītesu dhammesu anapekkho hoti;

anāgate dhamme nābhinandati;

paccuppannānaṁ dhammānaṁ nibbidāya virāgāya nirodhāya paṭipanno hotī”ti.