SN 35.9 The Interior as Not-Self in the Three Times – Ajjhattānattātītānāgatasutta

<< Click to Display Table of Contents >>

Navigation:  SN 35-44 The Group of Connected Discourses Beginning With the Six Sense Fields – Saḷāyatanavaggasaṁyutta > SN 35 Connected Discourses on the Six Sense Fields – Saḷāyatanasaṁyutta >

SN 35.9 The Interior as Not-Self in the Three Times – Ajjhattānattātītānāgatasutta

Linked Discourses 35.9 – Saṁyutta Nikāya 35.9

1. Anicca1. Aniccavagga

SN 35.9 The Interior as Not-Self in the Three Times – Ajjhattānattātītānāgatasutta

 

Bhikkhū, the eye of the past and future is not-self,

“Cakkhuṁ, bhikkhave, anattā atītānāgataṁ;

let alone the present.

ko pana vādo paccuppannassa.

Seeing this, a learned noble disciple doesn’t worry about the eye of the past,

Evaṁ passaṁ, bhikkhave, sutavā ariyasāvako atītasmiṁ cakkhusmiṁ anapekkho hoti;

they don’t look forward to enjoying the eye in the future,

anāgataṁ cakkhuṁ nābhinandati;

and they practice for disillusionment, dispassion, and cessation regarding the eye in the present. …”

paccuppannassa cakkhussa nibbidāya virāgāya nirodhāya paṭipanno hoti.

Sotaṁ anattā …pe…

ghānaṁ anattā …pe…

jivhā anattā atītānāgatā;

ko pana vādo paccuppannāya.

Evaṁ passaṁ, bhikkhave, sutavā ariyasāvako atītāya jivhāya anapekkho hoti;

anāgataṁ jivhaṁ nābhinandati;

paccuppannāya jivhāya nibbidāya virāgāya nirodhāya paṭipanno hoti.

Kāyo anattā …pe…

mano anattā atītānāgato;

ko pana vādo paccuppannassa.

Evaṁ passaṁ, bhikkhave, sutavā ariyasāvako atītasmiṁ manasmiṁ anapekkho hoti;

anāgataṁ manaṁ nābhinandati;

paccuppannassa manassa nibbidāya virāgāya nirodhāya paṭipanno hotī”ti.