SN 34.55 Persistence and What’s Conducive – Sātaccamūlakasappāyakārīsutta

<< Click to Display Table of Contents >>

Navigation:  SN 22-34 The Group of Connected Discourses Beginning With the Aggregates – Khandhavaggasaṁyutta > SN 34 Connected Discourses on Absorption – Jhānasaṁyutta >

SN 34.55 Persistence and What’s Conducive – Sātaccamūlakasappāyakārīsutta

Linked Discourses 34.55 – Saṁyutta Nikāya 34.55

1. Absorption – 1. Jhānavagga

SN 34.55 Persistence and What’s Conducive – Sātaccamūlakasappāyakārīsutta

 

At Sāvatthī.

Sāvatthinidānaṁ.

Bhikkhū, there are these four meditators.

“Cattārome, bhikkhave, jhāyī.

What four?

Katame cattāro?

One meditator is skilled in practicing persistently for samādhi but not in doing what’s conducive to it.

Idha, bhikkhave, ekacco jhāyī samādhismiṁ sātaccakārī hoti, na samādhismiṁ sappāyakārī.

One meditator is skilled in doing what’s conducive to samādhi but not in practicing persistently for it.

Idha pana, bhikkhave, ekacco jhāyī samādhismiṁ sappāyakārī hoti, na samādhismiṁ sātaccakārī.

One meditator is skilled neither in practicing persistently for samādhi nor in doing what’s conducive to it.

Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṁ sātaccakārī hoti, na ca samādhismiṁ sappāyakārī.

One meditator is skilled both in practicing persistently for samādhi and in doing what’s conducive to it.

Idha pana, bhikkhave, ekacco jhāyī samādhismiṁ sātaccakārī ca hoti, samādhismiṁ sappāyakārī ca.

Of these, the meditator skilled both in practicing persistently for samādhi and in doing what’s conducive to it is the foremost, best, leading, highest, and finest of the four.

Tatra, bhikkhave, yvāyaṁ jhāyī samādhismiṁ sātaccakārī ca hoti samādhismiṁ sappāyakārī ca ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.

From a cow comes milk, from milk comes curds, from curds come butter, from butter comes ghee, and from ghee comes cream of ghee. And the cream of ghee is said to be the best of these.

Seyyathāpi, bhikkhave, gavā khīraṁ, khīramhā dadhi, dadhimhā navanītaṁ, navanītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati;

In the same way, the meditator skilled both in practicing persistently for samādhi and in doing what’s conducive to it is the foremost, best, leading, highest, and finest of the four.”

evameva kho, bhikkhave, yvāyaṁ jhāyī samādhismiṁ sātaccakārī ca hoti, samādhismiṁ sappāyakārī ca ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cā”ti.

That is what the Buddha said.

Idamavoca bhagavā.

Satisfied, the bhikkhū were happy with what the Buddha said.

Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.

Pañcapaññāsamaṁ.

(Yathā pañcapaññāsaṁ veyyākaraṇāni honti tathā vitthāretabbāni.)

Khandhavaggo tatiyo.

Tassuddānaṁ

Samādhi samāpatti ṭhiti ca,

Vuṭṭhānaṁ kallitārammaṇena ca;

Gocarā abhinīhāro sakkacca,

The Linked Discourses on Absorption are complete.

Sātacca athopi sappāyanti.

Jhānasaṁyuttaṁ samattaṁ.

Tassuddānaṁ

Khandha rādhasaṁyuttañca,

diṭṭhiokkanta uppādā;

Kilesa sāriputtā ca,

nāgā supaṇṇa gandhabbā;

The Book of the Aggregates is finished.

Valāha vacchajhānanti,