SN 34.50–52 Three on Projection and Carefulness – Abhinīhāramūlakasakkaccasuttāditika

<< Click to Display Table of Contents >>

Navigation:  SN 22-34 The Group of Connected Discourses Beginning With the Aggregates – Khandhavaggasaṁyutta > SN 34 Connected Discourses on Absorption – Jhānasaṁyutta >

SN 34.50–52 Three on Projection and Carefulness – Abhinīhāramūlakasakkaccasuttāditika

Linked Discourses 34.50–52 – Saṁyutta Nikāya 34.50–52

1. Absorption – 1. Jhānavagga

SN 34.50–52 Three on Projection and Carefulness – Abhinīhāramūlakasakkaccasuttāditika

 

At Sāvatthī.

Sāvatthinidānaṁ …

“One meditator is skilled in projecting the mind purified by samādhi but not in practicing carefully for it. …”

“samādhismiṁ abhinīhārakusalo hoti, na samādhismiṁ sakkaccakārī …

samādhismiṁ sakkaccakārī hoti, na samādhismiṁ abhinīhārakusalo …

neva samādhismiṁ abhinīhārakusalo hoti, na ca samādhismiṁ sakkaccakārī …

samādhismiṁ abhinīhārakusalo ca hoti, samādhismiṁ sakkaccakārī ca.

Tatra, bhikkhave, yvāyaṁ jhāyī …pe…

uttamo ca pavaro cā”ti.

(These three discourses should be expanded in line with the previous set.)

Paññāsamaṁ. “Samādhismiṁ abhinīhārakusalo hoti, na samādhismiṁ sātaccakārī …pe….

Ekapaññāsamaṁ. “Samādhismiṁ abhinīhārakusalo hoti, na samādhismiṁ sappāyakārī …pe….

Dvepaññāsamaṁ.