SN 34.19 Entering and What’s Conducive – Samāpattimūlakasappāyakārīsutta

<< Click to Display Table of Contents >>

Navigation:  SN 22-34 The Group of Connected Discourses Beginning With the Aggregates – Khandhavaggasaṁyutta > SN 34 Connected Discourses on Absorption – Jhānasaṁyutta >

SN 34.19 Entering and What’s Conducive – Samāpattimūlakasappāyakārīsutta

Linked Discourses 34.19 – Saṁyutta Nikāya 34.19

1. Absorption – 1. Jhānavagga

SN 34.19 Entering and What’s Conducive – Samāpattimūlakasappāyakārīsutta

 

At Sāvatthī.

Sāvatthinidānaṁ.

Bhikkhū, there are these four meditators.

“Cattārome, bhikkhave, jhāyī.

What four?

Katame cattāro?

One meditator is skilled in entering samādhi but not in doing what’s conducive to it. …”

Idha, bhikkhave, ekacco jhāyī samādhismiṁ samāpattikusalo hoti, na samādhismiṁ sappāyakārī.

Idha pana, bhikkhave, ekacco jhāyī samādhismiṁ sappāyakārī hoti, na samādhismiṁ samāpattikusalo.

Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṁ samāpattikusalo hoti, na ca samādhismiṁ sappāyakārī.

Idha pana, bhikkhave, ekacco jhāyī samādhismiṁ samāpattikusalo ca hoti, samādhismiṁ sappāyakārī ca.

Tatra, bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ sappāyakārī ca ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.

Seyyathāpi, bhikkhave, gavā khīraṁ, khīramhā dadhi, dadhimhā navanītaṁ, navanītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati;

evameva kho, bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ sappāyakārī ca ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cā”ti.

Ekūnavīsatimaṁ.