SN 34.18 Entering and Persistence – Samāpattimūlakasātaccasutta

<< Click to Display Table of Contents >>

Navigation:  SN 22-34 The Group of Connected Discourses Beginning With the Aggregates – Khandhavaggasaṁyutta > SN 34 Connected Discourses on Absorption – Jhānasaṁyutta >

SN 34.18 Entering and Persistence – Samāpattimūlakasātaccasutta

Linked Discourses 34.18 – Saṁyutta Nikāya 34.18

1. Absorption – 1. Jhānavagga

SN 34.18 Entering and Persistence – Samāpattimūlakasātaccasutta

 

At Sāvatthī.

Sāvatthinidānaṁ.

Bhikkhū, there are these four meditators.

“Cattārome, bhikkhave, jhāyī.

What four?

Katame cattāro?

One meditator is skilled in entering samādhi but not in practicing persistently for it. …”

Idha, bhikkhave, ekacco jhāyī samādhismiṁ samāpattikusalo hoti, na samādhismiṁ sātaccakārī.

Idha pana, bhikkhave, ekacco jhāyī samādhismiṁ sātaccakārī hoti, na samādhismiṁ samāpattikusalo.

Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṁ samāpattikusalo hoti, na ca samādhismiṁ sātaccakārī.

Idha pana, bhikkhave, ekacco jhāyī samādhismiṁ samāpattikusalo ca hoti, samādhismiṁ sātaccakārī ca.

Tatra …pe…

pavaro cā”ti.