SN 34.10 Conducive to Samādhi – Samādhimūlakasappāyakārīsutta

<< Click to Display Table of Contents >>

Navigation:  SN 22-34 The Group of Connected Discourses Beginning With the Aggregates – Khandhavaggasaṁyutta > SN 34 Connected Discourses on Absorption – Jhānasaṁyutta >

SN 34.10 Conducive to Samādhi – Samādhimūlakasappāyakārīsutta

Linked Discourses 34.10 – Saṁyutta Nikāya 34.10

1. Absorption – 1. Jhānavagga

SN 34.10 Conducive to SamādhiSamādhimūlakasappāyakārīsutta

 

At Sāvatthī.

Sāvatthinidānaṁ.

Bhikkhū, there are these four meditators.

“Cattārome, bhikkhave, jhāyī.

What four?

Katame cattāro?

One meditator is skilled in samādhi but not in doing what’s conducive to it. …”

Idha, bhikkhave, ekacco jhāyī samādhismiṁ samādhikusalo hoti, na samādhismiṁ sappāyakārī.

Idha pana, bhikkhave, ekacco jhāyī samādhismiṁ sappāyakārī hoti, na samādhismiṁ samādhikusalo.

Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṁ samādhikusalo hoti, na ca samādhismiṁ sappāyakārī.

Idha pana, bhikkhave, ekacco jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ sappāyakārī ca.

Tatra, bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti samādhismiṁ sappāyakārī ca ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.

Seyyathāpi, bhikkhave, gavā khīraṁ …pe…

pavaro cā”ti.

Dasamaṁ.