SN 34.8 Carefulness in Samādhi – Samādhimūlakasakkaccakārīsutta

<< Click to Display Table of Contents >>

Navigation:  SN 22-34 The Group of Connected Discourses Beginning With the Aggregates – Khandhavaggasaṁyutta > SN 34 Connected Discourses on Absorption – Jhānasaṁyutta >

SN 34.8 Carefulness in Samādhi – Samādhimūlakasakkaccakārīsutta

Linked Discourses 34.8 – Saṁyutta Nikāya 34.8

1. Absorption – 1. Jhānavagga

SN 34.8 Carefulness in SamādhiSamādhimūlakasakkaccakārīsutta

 

At Sāvatthī.

Sāvatthinidānaṁ.

Bhikkhū, there are these four meditators.

“Cattārome, bhikkhave, jhāyī.

What four?

Katame cattāro?

One meditator is skilled in samādhi but not in practicing carefully for it. …”

Idha, bhikkhave, ekacco jhāyī samādhismiṁ samādhikusalo hoti, na samādhismiṁ sakkaccakārī.

Idha pana, bhikkhave, ekacco jhāyī samādhismiṁ sakkaccakārī hoti, na samādhismiṁ samādhikusalo.

Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṁ samādhikusalo hoti, na ca samādhismiṁ sakkaccakārī.

Idha pana, bhikkhave, ekacco jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ sakkaccakārī ca.

Tatra, bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti samādhismiṁ sakkaccakārī ca ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.

Seyyathāpi, bhikkhave, gavā khīraṁ …pe…

pavaro cā”ti.