SN 34.7 Projecting the Mind Purified by Samādhi – Samādhimūlakaabhinīhārasutta

<< Click to Display Table of Contents >>

Navigation:  SN 22-34 The Group of Connected Discourses Beginning With the Aggregates – Khandhavaggasaṁyutta > SN 34 Connected Discourses on Absorption – Jhānasaṁyutta >

SN 34.7 Projecting the Mind Purified by Samādhi – Samādhimūlakaabhinīhārasutta

Linked Discourses 34.7 – Saṁyutta Nikāya 34.7

1. Absorption – 1. Jhānavagga

SN 34.7 Projecting the Mind Purified by SamādhiSamādhimūlakaabhinīhārasutta

 

At Sāvatthī.

Sāvatthinidānaṁ.

Bhikkhū, there are these four meditators.

“Cattārome, bhikkhave, jhāyī.

What four?

Katame cattāro?

One meditator is skilled in samādhi but not in projecting the mind purified by samādhi. …”

Idha, bhikkhave, ekacco jhāyī samādhismiṁ samādhikusalo hoti, na samādhismiṁ abhinīhārakusalo.

Idha pana, bhikkhave, ekacco jhāyī samādhismiṁ abhinīhārakusalo hoti, na samādhismiṁ samādhikusalo.

Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṁ samādhikusalo hoti, na ca samādhismiṁ abhinīhārakusalo.

Idha pana, bhikkhave, ekacco jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ abhinīhārakusalo ca.

Tatra, bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti samādhismiṁ abhinīhārakusalo ca ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.

Seyyathāpi, bhikkhave, gavā khīraṁ …pe…

pavaro cā”ti.