SN 34.5 Supports For Samādhi – Samādhimūlakaārammaṇasutta

<< Click to Display Table of Contents >>

Navigation:  SN 22-34 The Group of Connected Discourses Beginning With the Aggregates – Khandhavaggasaṁyutta > SN 34 Connected Discourses on Absorption – Jhānasaṁyutta >

SN 34.5 Supports For Samādhi – Samādhimūlakaārammaṇasutta

Linked Discourses 34.5 – Saṁyutta Nikāya 34.5

1. Absorption – 1. Jhānavagga

SN 34.5 Supports For SamādhiSamādhimūlakaārammaṇasutta

 

At Sāvatthī.

Sāvatthinidānaṁ.

Bhikkhū, there are these four meditators.

“Cattārome, bhikkhave, jhāyī.

What four?

Katame cattāro?

One meditator is skilled in samādhi but not in the supports for samādhi. …”

Idha, bhikkhave, ekacco jhāyī samādhismiṁ samādhikusalo hoti, na samādhismiṁ ārammaṇakusalo.

Idha pana, bhikkhave, ekacco jhāyī samādhismiṁ ārammaṇakusalo hoti, na samādhismiṁ samādhikusalo.

Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṁ samādhikusalo hoti, na ca samādhismiṁ ārammaṇakusalo.

Idha pana, bhikkhave, ekacco jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ ārammaṇakusalo ca.

Tatra, bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti samādhismiṁ ārammaṇakusalo ca ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.

Seyyathāpi, bhikkhave, gavā khīraṁ …pe…

pavaro cā”ti.