SN 34.3 Emerging From Samādhi – Samādhimūlakavuṭṭhānasutta

<< Click to Display Table of Contents >>

Navigation:  SN 22-34 The Group of Connected Discourses Beginning With the Aggregates – Khandhavaggasaṁyutta > SN 34 Connected Discourses on Absorption – Jhānasaṁyutta >

SN 34.3 Emerging From Samādhi – Samādhimūlakavuṭṭhānasutta

Linked Discourses 34.3 – Saṁyutta Nikāya 34.3

1. Absorption – 1. Jhānavagga

SN 34.3 Emerging From SamādhiSamādhimūlakavuṭṭhānasutta

 

At Sāvatthī.

Sāvatthinidānaṁ.

Bhikkhū, there are these four meditators.

“Cattārome, bhikkhave, jhāyī.

What four?

Katame cattāro?

One meditator is skilled in samādhi but not in emerging from it. …”

Idha, bhikkhave, ekacco jhāyī samādhismiṁ samādhikusalo hoti, na samādhismiṁ vuṭṭhānakusalo.

Idha pana, bhikkhave, ekacco jhāyī samādhismiṁ vuṭṭhānakusalo hoti, na samādhismiṁ samādhikusalo.

Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṁ samādhikusalo hoti, na ca samādhismiṁ vuṭṭhānakusalo.

Idha pana, bhikkhave, ekacco jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ vuṭṭhānakusalo ca.

Tatra, bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti samādhismiṁ vuṭṭhānakusalo ca ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.

Seyyathāpi, bhikkhave, gavā khīraṁ …pe…

pavaro cā”ti.