SN 33.55 Not Directly Experiencing Consciousness – Viññāṇaappaccakkhakammasutta

<< Click to Display Table of Contents >>

Navigation:  SN 22-34 The Group of Connected Discourses Beginning With the Aggregates – Khandhavaggasaṁyutta > SN 33 Connected Discourses with Vacchagotta – Vacchagottasaṁyutta >

SN 33.55 Not Directly Experiencing Consciousness – Viññāṇaappaccakkhakammasutta

Linked Discourses 33.55 – Saṁyutta Nikāya 33.55

1. With Vacchagotta – 1. Vacchagottavagga

SN 33.55 Not Directly Experiencing Consciousness – Viññāṇaappaccakkhakammasutta

 

At Sāvatthī.

Sāvatthinidānaṁ.

“Vaccha, it is because of not directly experiencing consciousness, its origin, its cessation, and the practice that leads to its cessation

“Viññāṇe kho, vaccha, appaccakkhakammā, viññāṇasamudaye appaccakkhakammā, viññāṇanirodhe appaccakkhakammā, viññāṇanirodhagāminiyā paṭipadāya appaccakkhakammā;

that these various misconceptions arise in the world.

evamimāni anekavihitāni diṭṭhigatāni loke uppajjanti—

sassato lokoti vā, asassato lokoti vā …pe…

neva hoti na na hoti tathāgato paraṁ maraṇāti vāti.

This is the cause, this is the reason.”

Ayaṁ kho, vaccha, hetu, ayaṁ paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti—

sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato paraṁ maraṇāti vā, na hoti tathāgato paraṁ maraṇāti vā, hoti ca na ca hoti tathāgato paraṁ maraṇāti vā, neva hoti na na hoti tathāgato paraṁ maraṇāti vā”ti.

Pañcapaññāsamaṁ.

Vacchagottavaggo paṭhamo.

Tassuddānaṁ

Aññāṇā adassanā ceva,

Anabhisamayā ananubodhā;

Appaṭivedhā asallakkhaṇā,

Anupalakkhaṇena appaccupalakkhaṇā;

Asamapekkhaṇā appaccupekkhaṇā,

The Linked Discourses with Vacchagotta are completed.

Appaccakkhakammanti.