SN 33.51–54 Four Discourses on Not Directly Experiencing Form, Etc. – Rūpaappaccakkhakammādisuttacatukka

<< Click to Display Table of Contents >>

Navigation:  SN 22-34 The Group of Connected Discourses Beginning With the Aggregates – Khandhavaggasaṁyutta > SN 33 Connected Discourses with Vacchagotta – Vacchagottasaṁyutta >

SN 33.51–54 Four Discourses on Not Directly Experiencing Form, Etc. – Rūpaappaccakkhakammādisuttacatukka

Linked Discourses 33.51–54 – Saṁyutta Nikāya 33.51–54

1. With Vacchagotta – 1. Vacchagottavagga

SN 33.51–54 Four Discourses on Not Directly Experiencing Form, Etc. – Rūpaappaccakkhakammādisuttacatukka

 

At Sāvatthī.

Sāvatthinidānaṁ.

Then the wanderer Vacchagotta went up to the Buddha and exchanged greetings with him.

Atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṁ sammodi.

When the greetings and polite conversation were over, he sat down to one side, and said to the Buddha:

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca:

“What is the cause, Master Gotama, what is the reason why these various misconceptions arise in the world? …”

“ko nu kho, bho gotama, hetu, ko paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti—

sassato lokoti vā …pe…

neva hoti na na hoti tathāgato paraṁ maraṇāti vā”ti?

“Vaccha, it is because of not directly experiencing form …

“Rūpe kho, vaccha, appaccakkhakammā, rūpasamudaye appaccakkhakammā, rūpanirodhe appaccakkhakammā, rūpanirodhagāminiyā paṭipadāya appaccakkhakammā …pe….

Sāvatthinidānaṁ.

feeling …

“Vedanāya kho, vaccha, appaccakkhakammā …pe… vedanānirodhagāminiyā paṭipadāya appaccakkhakammā …pe….

Sāvatthinidānaṁ.

perception …

“Saññāya kho, vaccha, appaccakkhakammā …pe… saññānirodhagāminiyā paṭipadāya appaccakkhakammā …pe….

Sāvatthinidānaṁ.

saṅkhāra …”

“Saṅkhāresu kho, vaccha, appaccakkhakammā …pe… saṅkhāranirodhagāminiyā paṭipadāya appaccakkhakammā …pe….