SN 33.16–20 Five Discourses on Not Understanding Form, Etc. – Rūpaananubodhādisuttapañcaka

<< Click to Display Table of Contents >>

Navigation:  SN 22-34 The Group of Connected Discourses Beginning With the Aggregates – Khandhavaggasaṁyutta > SN 33 Connected Discourses with Vacchagotta – Vacchagottasaṁyutta >

SN 33.16–20 Five Discourses on Not Understanding Form, Etc. – Rūpaananubodhādisuttapañcaka

Linked Discourses 33.16–20 – Saṁyutta Nikāya 33.16–20

1. With Vacchagotta – 1. Vacchagottavagga

SN 33.16–20 Five Discourses on Not Understanding Form, Etc. – Rūpaananubodhādisuttapañcaka

 

At Sāvatthī.

Sāvatthinidānaṁ.

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca—

ko nu kho, bho gotama, hetu, ko paccayo …pe…

“Vaccha, it is because of not understanding form …

rūpe kho, vaccha, ananubodhā …pe… “rūpanirodhagāminiyā paṭipadāya ananubodhā …pe….

Sāvatthinidānaṁ.

feeling …

“Vedanāya kho, vaccha …pe….

Sāvatthinidānaṁ.

perception …

“Saññāya kho, vaccha …pe….

Sāvatthinidānaṁ.

saṅkhāra

“Saṅkhāresu kho, vaccha …pe….

Sāvatthinidānaṁ.

consciousness …”

“Viññāṇe kho, vaccha, ananubodhā …pe…

viññāṇanirodhagāminiyā paṭipadāya ananubodhā …pe…