SN 33.3 Not Knowing Perception – Saññāaññāṇasutta

<< Click to Display Table of Contents >>

Navigation:  SN 22-34 The Group of Connected Discourses Beginning With the Aggregates – Khandhavaggasaṁyutta > SN 33 Connected Discourses with Vacchagotta – Vacchagottasaṁyutta >

SN 33.3 Not Knowing Perception – Saññāaññāṇasutta

Linked Discourses 33.3 – Saṁyutta Nikāya 33.3

1. With Vacchagotta – 1. Vacchagottavagga

SN 33.3 Not Knowing Perception – Saññāaññāṇasutta

 

At Sāvatthī.

Sāvatthinidānaṁ.

Then the wanderer Vacchagotta said to the Buddha:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca:

“What is the cause, Master Gotama, what is the reason why these various misconceptions arise in the world? …”

“ko nu kho, bho gotama, hetu, ko paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti—

sassato lokoti vā, asassato lokoti vā …pe…

neva hoti na na hoti tathāgato paraṁ maraṇāti vā”ti?

“Vaccha, it is because of not knowing perception, its origin, its cessation, and the practice that leads to its cessation …”

“Saññāya kho, vaccha, aññāṇā, saññāsamudaye aññāṇā, saññānirodhe aññāṇā, saññānirodhagāminiyā paṭipadāya aññāṇā;

evamimāni anekavihitāni diṭṭhigatāni loke uppajjanti—

sassato lokoti vā, asassato lokoti vā …pe…

neva hoti na na hoti tathāgato paraṁ maraṇāti vāti.

Ayaṁ kho, vaccha, hetu, ayaṁ paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti—

sassato lokoti vā, asassato lokoti vā …pe…

neva hoti na na hoti tathāgato paraṁ maraṇāti vā”ti.