SN 33.1 Not Knowing Form – Rūpaaññāṇasutta

<< Click to Display Table of Contents >>

Navigation:  SN 22-34 The Group of Connected Discourses Beginning With the Aggregates – Khandhavaggasaṁyutta > SN 33 Connected Discourses with Vacchagotta – Vacchagottasaṁyutta >

SN 33.1 Not Knowing Form – Rūpaaññāṇasutta

Linked Discourses 33.1 – Saṁyutta Nikāya 33.1

1. With Vacchagotta – 1. Vacchagottavagga

SN 33.1 Not Knowing Form – Rūpaaññāṇasutta

 

At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

Ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.

Then the wanderer Vacchagotta went up to the Buddha and exchanged greetings with him.

Atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṁ sammodi.

When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca:

“What is the cause, Master Gotama, what is the reason why these various misconceptions arise in the world? That is:

“ko nu kho, bho gotama, hetu, ko paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti—

the cosmos is eternal, or not eternal, or finite, or infinite; the soul and the body are the same thing, or they are different things; after death, a Realized One exists, or doesn’t exist, or both exists and doesn’t exist, or neither exists nor doesn’t exist.”

sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato paraṁ maraṇāti vā, na hoti tathāgato paraṁ maraṇāti vā, hoti ca na ca hoti tathāgato paraṁ maraṇāti vā, neva hoti na na hoti tathāgato paraṁ maraṇāti vā”ti?

“Vaccha, it is because of not knowing form, its origin, its cessation, and the practice that leads to its cessation

“Rūpe kho, vaccha, aññāṇā, rūpasamudaye aññāṇā, rūpanirodhe aññāṇā, rūpanirodhagāminiyā paṭipadāya aññāṇā;

that these various misconceptions arise in the world.

evamimāni anekavihitāni diṭṭhigatāni loke uppajjanti—

sassato lokoti vā …pe…

neva hoti na na hoti tathāgato paraṁ maraṇāti vāti.

This is the cause, this is the reason.”

Ayaṁ kho, vaccha, hetu, ayaṁ paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti—

sassato lokoti vā, asassato lokoti vā …pe…

neva hoti na na hoti tathāgato paraṁ maraṇāti vā”ti.