SN 30.17–46 How Giving Helps to Become Womb-Born, Etc. – Jalābujadānūpakārasutta

<< Click to Display Table of Contents >>

Navigation:  SN 22-34 The Group of Connected Discourses Beginning With the Aggregates – Khandhavaggasaṁyutta > SN 30 Connected Discourses on Phoenixes – Supaṇṇasaṁyutta >

SN 30.17–46 How Giving Helps to Become Womb-Born, Etc. – Jalābujadānūpakārasutta

Linked Discourses 30.17–46 – Saṁyutta Nikāya 30.17–46

1. Phoenixes – 1. Supaṇṇavagga

SN 30.17–46 How Giving Helps to Become Womb-Born, Etc. – Jalābujadānūpakārasutta

 

At Sāvatthī.

Sāvatthinidānaṁ.

Seated to one side, that bhikkhu said to the Buddha:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:

“Sir, what is the cause, what is the reason why someone, when their body breaks up, after death, is reborn in the company of the womb-born phoenixes …

“ko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraṁ maraṇā jalābujānaṁ supaṇṇānaṁ …pe…

moisture-born phoenixes …

saṁsedajānaṁ supaṇṇānaṁ …pe…

or spontaneously-born phoenixes?”

opapātikānaṁ supaṇṇānaṁ sahabyataṁ upapajjatī”ti?

(All should be told in full.)

“Idha, bhikkhu, ekacco kāyena dvayakārī hoti, vācāya dvayakārī, manasā dvayakārī.

Tassa sutaṁ hoti:

‘opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā’ti.

Tassa evaṁ hoti:

‘aho vatāhaṁ kāyassa bhedā paraṁ maraṇā opapātikānaṁ supaṇṇānaṁ sahabyataṁ upapajjeyyan’ti.

So annaṁ deti …pe…

pānaṁ deti …pe…

padīpeyyaṁ deti.

So kāyassa bhedā paraṁ maraṇā opapātikānaṁ supaṇṇānaṁ sahabyataṁ upapajjati.

Ayaṁ kho, bhikkhu, hetu, ayaṁ paccayo, yena midhekacco kāyassa bhedā paraṁ maraṇā opapātikānaṁ supaṇṇānaṁ sahabyataṁ upapajjatī”ti.

Chacattālīsamaṁ.

(Evaṁ piṇḍakena chacattālīsaṁ suttantā honti.)

Supaṇṇavaggo paṭhamo.

Tassuddānaṁ

Suddhikaṁ haranti ceva,

dvayakārī ca caturo;

Dānūpakārā tālīsaṁ,

The Linked Discourses on phoenixes are complete.

supaṇṇe suppakāsitāti.