SN 29.10 They’ve Heard (4th) – Catutthasutasutta

<< Click to Display Table of Contents >>

Navigation:  SN 22-34 The Group of Connected Discourses Beginning With the Aggregates – Khandhavaggasaṁyutta > SN 29 Connected Discourses on Dragons – Nāgasaṁyutta >

SN 29.10 They’ve Heard (4th) – Catutthasutasutta

Linked Discourses 29.10 – Saṁyutta Nikāya 29.10

1. Dragons – 1. Nāgavagga

SN 29.10 They’ve Heard (4th) – Catutthasutasutta

 

At Sāvatthī.

Sāvatthinidānaṁ.

Seated to one side, that bhikkhu said to the Buddha:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:

“Sir, what is the cause, what is the reason why someone, when their body breaks up, after death, is reborn in the company of the spontaneously-born dragons?”

“ko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraṁ maraṇā opapātikānaṁ nāgānaṁ sahabyataṁ upapajjatī”ti?

(All should be told in full.)

“Idha, bhikkhu, ekacco kāyena dvayakārī hoti, vācāya dvayakārī, manasā dvayakārī.

Tassa sutaṁ hoti:

‘opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā’ti.

Tassa evaṁ hoti:

‘aho vatāhaṁ kāyassa bhedā paraṁ maraṇā opapātikānaṁ nāgānaṁ sahabyataṁ upapajjeyyan’ti.

So kāyassa bhedā paraṁ maraṇā opapātikānaṁ nāgānaṁ sahabyataṁ upapajjati.

Ayaṁ kho, bhikkhu, hetu, ayaṁ paccayo, yena midhekacco kāyassa bhedā paraṁ maraṇā opapātikānaṁ nāgānaṁ sahabyataṁ upapajjatī”ti.