SN 29.3 Sabbath – Uposathasutta

<< Click to Display Table of Contents >>

Navigation:  SN 22-34 The Group of Connected Discourses Beginning With the Aggregates – Khandhavaggasaṁyutta > SN 29 Connected Discourses on Dragons – Nāgasaṁyutta >

SN 29.3 Sabbath – Uposathasutta

Linked Discourses 29.3 – Saṁyutta Nikāya 29.3

1. Dragons – 1. Nāgavagga

SN 29.3 Sabbath – Uposathasutta

 

At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

Ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.

Then a bhikkhu went up to the Buddha, sat down to one side, and said to him:

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:

“Sir, what is the cause, what is the reason why some egg-born dragons keep the sabbath, having transformed their bodies?”

“ko nu kho, bhante, hetu, ko paccayo, yena m’idhekacce aṇḍajā nāgā uposathaṁ upavasanti vossaṭṭhakāyā ca bhavantī”ti?

Bhikkhu, it’s when some egg-born dragons think:

“Idha, bhikkhu, ekaccānaṁ aṇḍajānaṁ nāgānaṁ evaṁ hoti:

‘In the past we did both kinds of deeds by body, speech, and mind.

‘mayaṁ kho pubbe kāyena dvayakārino ahumha, vācāya dvayakārino, manasā dvayakārino.

When the body broke up, after death, we were reborn in the company of the egg-born dragons.

Te mayaṁ kāyena dvayakārino, vācāya dvayakārino, manasā dvayakārino, kāyassa bhedā paraṁ maraṇā aṇḍajānaṁ nāgānaṁ sahabyataṁ upapannā.

If today we do good things by body, speech, and mind, when the body breaks up, after death, we may be reborn in a good place, a heavenly realm.

Sacajja mayaṁ kāyena sucaritaṁ careyyāma, vācāya sucaritaṁ careyyāma, manasā sucaritaṁ careyyāma, evaṁ mayaṁ kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjeyyāma.

Come, let us do good things by way of body, speech, and mind.’

Handa mayaṁ etarahi kāyena sucaritaṁ carāma, vācāya sucaritaṁ carāma, manasā sucaritaṁ carāmā’ti.

This is the cause, this is the reason why some egg-born dragons keep the sabbath, having transformed their bodies.”

Ayaṁ kho, bhikkhu, hetu, ayaṁ paccayo, yena m’idhekacce aṇḍajā nāgā uposathaṁ upavasanti vossaṭṭhakāyā ca bhavantī”ti.