SN 28.4 Equanimity – Upekkhāsutta

<< Click to Display Table of Contents >>

Navigation:  SN 22-34 The Group of Connected Discourses Beginning With the Aggregates – Khandhavaggasaṁyutta > SN 28 Connected Discourses with Sāriputta – Sāriputtasaṁyutta >

SN 28.4 Equanimity – Upekkhāsutta

Linked Discourses 28.4 – Saṁyutta Nikāya 28.4

1. With Sāriputta – 1. Sāriputtavagga

SN 28.4 Equanimity – Upekkhāsutta

 

At Sāvatthī.

Sāvatthinidānaṁ.

Venerable Ānanda saw Venerable Sāriputta and said to him:

Addasā kho āyasmā ānando …pe…

“Reverend Sāriputta, your faculties are so very clear, and your complexion is pure and bright.

“vippasannāni kho te, āvuso sāriputta, indriyāni; parisuddho mukhavaṇṇo pariyodāto.

What meditation were you practicing today?”

Katamenāyasmā sāriputto ajja vihārena vihāsī”ti?

“Reverend, with the giving up of pleasure and pain, and the ending of former happiness and sadness, I entered and remained in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.

“Idhāhaṁ, āvuso, sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharāmi.

But it didn’t occur to me:

Tassa mayhaṁ, āvuso, na evaṁ hoti:

‘I am entering the fourth absorption’ or ‘I have entered the fourth absorption’ or ‘I am emerging from the fourth absorption’.”

‘ahaṁ catutthaṁ jhānaṁ samāpajjāmī’ti vā ‘ahaṁ catutthaṁ jhānaṁ samāpanno’ti vā ‘ahaṁ catutthā jhānā vuṭṭhito’ti vā”ti.

“That must be because Venerable Sāriputta has long ago totally eradicated ego, possessiveness, and the underlying tendency to conceit.

Tathā hi panāyasmato sāriputtassa dīgharattaṁ ahaṅkāramamaṅkāramānānusayā susamūhatā.

That’s why it didn’t occur to you:

Tasmā āyasmato sāriputtassa na evaṁ hoti:

‘I am entering the fourth absorption’ or ‘I have entered the fourth absorption’ or ‘I am emerging from the fourth absorption’.”

“‘ahaṁ catutthaṁ jhānaṁ samāpajjāmī’ti vā ‘ahaṁ catutthaṁ jhānaṁ samāpanno’ti vā ‘ahaṁ catutthā jhānā vuṭṭhito’ti vā”ti.