SN 28.3 Rapture – Pītisutta

<< Click to Display Table of Contents >>

Navigation:  SN 22-34 The Group of Connected Discourses Beginning With the Aggregates – Khandhavaggasaṁyutta > SN 28 Connected Discourses with Sāriputta – Sāriputtasaṁyutta >

SN 28.3 Rapture – Pītisutta

Linked Discourses 28.3 – Saṁyutta Nikāya 28.3

1. With Sāriputta – 1. Sāriputtavagga

SN 28.3 Rapture – Pītisutta

 

At Sāvatthī.

Sāvatthinidānaṁ.

Venerable Ānanda saw Venerable Sāriputta and said to him:

Addasā kho āyasmā ānando …pe…

“Reverend Sāriputta, your faculties are so very clear, and your complexion is pure and bright.

“vippasannāni kho te, āvuso sāriputta, indriyāni; parisuddho mukhavaṇṇo pariyodāto.

What meditation were you practicing today?”

Katamenāyasmā sāriputto ajja vihārena vihāsī”ti?

“Reverend, with the fading away of rapture, I entered and remained in the third absorption, where I meditated with equanimity, mindful and aware, personally experiencing the bliss of which the noble ones declare, ‘Equanimous and mindful, one meditates in bliss.’

“Idhāhaṁ, āvuso, pītiyā ca virāgā upekkhako ca vihāsiṁ sato ca sampajāno sukhañca kāyena paṭisaṁvedemi; yaṁ taṁ ariyā ācikkhanti ‘upekkhako satimā sukhavihārī’ti tatiyaṁ jhānaṁ upasampajja viharāmi.

But it didn’t occur to me:

Tassa mayhaṁ, āvuso, na evaṁ hoti:

‘I am entering the third absorption’ or ‘I have entered the third absorption’ or ‘I am emerging from the third absorption’.”

‘ahaṁ tatiyaṁ jhānaṁ samāpajjāmī’ti vā ‘ahaṁ tatiyaṁ jhānaṁ samāpanno’ti vā ‘ahaṁ tatiyā jhānā vuṭṭhito’ti vā”ti.

“That must be because Venerable Sāriputta has long ago totally eradicated ego, possessiveness, and the underlying tendency to conceit.

Tathā hi panāyasmato sāriputtassa dīgharattaṁ ahaṅkāramamaṅkāramānānusayā susamūhatā.

That’s why it didn’t occur to you:

Tasmā āyasmato sāriputtassa na evaṁ hoti:

‘I am entering the third absorption’ or ‘I have entered the third absorption’ or ‘I am emerging from the third absorption’.”

“‘ahaṁ tatiyaṁ jhānaṁ samāpajjāmī’ti vā ‘ahaṁ tatiyaṁ jhānaṁ samāpanno’ti vā ‘ahaṁ tatiyā jhānā vuṭṭhito’ti vā”ti.