SN 28.2 Without Placing the Mind – Avitakkasutta

<< Click to Display Table of Contents >>

Navigation:  SN 22-34 The Group of Connected Discourses Beginning With the Aggregates – Khandhavaggasaṁyutta > SN 28 Connected Discourses with Sāriputta – Sāriputtasaṁyutta >

SN 28.2 Without Placing the Mind – Avitakkasutta

Linked Discourses 28.2 – Saṁyutta Nikāya 28.2

1. With Sāriputta – 1. Sāriputtavagga

SN 28.2 Without Placing the Mind – Avitakkasutta

 

At Sāvatthī.

Sāvatthinidānaṁ.

Venerable Ānanda saw Venerable Sāriputta and said to him:

Addasā kho āyasmā ānando …pe… āyasmantaṁ sāriputtaṁ etadavoca:

“Reverend Sāriputta, your faculties are so very clear, and your complexion is pure and bright.

“vippasannāni kho te, āvuso sāriputta, indriyāni; parisuddho mukhavaṇṇo pariyodāto.

What meditation were you practicing today?”

Katamenāyasmā sāriputto ajja vihārena vihāsī”ti?

“Reverend, as the placing of the mind and keeping it connected were stilled, I entered and remained in the second absorption, which has the rapture and bliss born of samādhi, with internal clarity and confidence, and unified mind, without placing the mind and keeping it connected.

“Idhāhaṁ, āvuso, vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharāmi.

But it didn’t occur to me:

Tassa mayhaṁ, āvuso, na evaṁ hoti:

‘I am entering the second absorption’ or ‘I have entered the second absorption’ or ‘I am emerging from the second absorption’.”

‘ahaṁ dutiyaṁ jhānaṁ samāpajjāmī’ti vā ‘ahaṁ dutiyaṁ jhānaṁ samāpanno’ti vā ‘ahaṁ dutiyā jhānā vuṭṭhito’ti vā”ti.

“That must be because Venerable Sāriputta has long ago totally eradicated ego, possessiveness, and the underlying tendency to conceit.

Tathā hi panāyasmato sāriputtassa dīgharattaṁ ahaṅkāramamaṅkāramānānusayā susamūhatā.

That’s why it didn’t occur to you:

Tasmā āyasmato sāriputtassa na evaṁ hoti:

‘I am entering the second absorption’ or ‘I have entered the second absorption’ or ‘I am emerging from the second absorption’.”

“‘ahaṁ dutiyaṁ jhānaṁ samāpajjāmī’ti vā ‘ahaṁ dutiyaṁ jhānaṁ samāpanno’ti vā ‘ahaṁ dutiyā jhānā vuṭṭhito’ti vā”ti.